________________
www.kobahrth.org
द्वितीयः सर्गः।
मीमसेनचरित्रम् ।
चारु तदीयनेत्रे, प्रकुर्वतेऽद्यापि तपःक्रियां किम् ॥ १६ ॥ अधीरभावश्च मृगीकदम्बकै-विलोचनानां विपुलत्वानुनतम्। भगृह्यतेव प्रमदस्वभावतः, श्रीमानसिंहाङ्गजया समर्पितः ॥ १७ ॥ इत्थं दुतोक्तमाकर्य, कन्यकागुणगौरवम् । मोदमाविभ्रतः सम्यान् , विससर्ज नराधिपः ॥ १८ ॥ ततः समीपगं बुद्ध्वा, लग्नकालमुभौ नृपौ । विवाहोचित संभारान् , कारयामासतुर्मुदा ॥ १६ ॥ उभयत्र जनोत्साहाः, प्रावर्द्धन्ताऽनिवारिताः । स्वस्ववित्ताऽनुसारेण, प्रावर्तन्त महोत्सवाः ॥ २० ॥ अनय॑नेपथ्यजुषः, पुरन्ध्यः सधवाः समाः। गायन्त्यः शुभगीतानि, वटिकामोचनं व्यधुः ॥ २१ ॥ पर्पटानिर्ममुश्चैता-माषमुद्गमयाँस्तथा । पोलिका बहुलाश्चक्रु-रहम्पूर्विकया मिथः ॥ २२ ॥ अन्यतःसूदवर्गीया-सवत्यतिकोविदाः। शष्कुलीघृतपूरादि-पक्वान्नानि विनिर्ममुः ॥ २३ ॥ नानाऽऽभरणशोभाढ्याः, सधवा योपितो मुदा । समयोचितगीतानि, गायन्ति स्म कलस्वराः ॥ २४ ॥ वस्त्रसन्धानकास्तत्र, सीव्यन्तिस्म विचक्षणाः । भङ्गोचितानि वस्त्राणि, विविधान्युत्तमानि च ॥२५॥ जडित्रकाराः कुर्वन्ति, खचितानि मणिबजैः । सुरत्नैर्विविधैरेवं, भूषणानि कलाविदः ॥ २६ ॥ सुवर्णकाराः सततं, सुन्दराऽलङ्कृतीस्तथा । घटयामासुरुन्निद्रा-दीव्यदीप्त्युपबृंहिताः ॥ २७ ॥ सूत्रधाराः सदाधारा-बैपुण्याजनमोहकान् । मण्डपान्विस्तृताऽऽकारान्, ववन्धुश्वारुतान्वितान् ॥ २८॥ तेषु कार्तस्वरस्तम्भाः, प्रतिविम्बितमृर्चयः । व्यराजन्त मणिवातैः, खचिताश्चित्रकान्तयः ॥ २९ ॥ तेषुस्तम्भेषु नृत्यन्ति, रत्नानां शालभञ्जिकाः। त्रिदिवादीव्यवनिता-दृष्टुकामा इवाऽऽगताः ॥ ३० ॥ शवलाभमहारत्न-नीलरत्नमयान्यथ । मुक्ता
१ व्याप्ताः।
॥७॥
For Private And Personale Only