________________
तां मुद्रितां समुन्मुद्य, वाचयामास भूधवः । पाणिग्रहणवृत्तान्त, सर्वान्सम्यान्न्यवेदयत् ॥३॥ सुमित्रोऽथ नृपं प्रोचे, विनयाश्चितमानसः। श्रीवत्सदेशसद्भुषा, कौशाम्बी नगरी शुभा ॥४॥ तस्यामास्ते नराधीशो-मानसिंहो गुणोत्तमः । कन्या तस्य सुशीलाख्या, यौवनोद्भित्रशैशवा ॥ ५॥ कण्ठस्तदीयो जितकोकिलधनिः, स्वरेण वचोजयुगं विराजते । हारेण सप्तप्रसरेण हारिणा, मुक्तामयेन प्रथितोरुतेजसा ॥६॥ अलङ्कताऽलङ्करौरनध्यः, प्रसाधिकानां विफलः प्रयासः । अङ्गानि रम्याणि समानि तस्या-राजन्ति नित्यं स्वयमेवतानि ॥ ७॥ भुजौ तदीयौ नव पबनाल-मृदुत्वसौन्दर्य विजित्वरौ च । विराजतो मङ्गलकङ्कणेन, समन्वितौ कम्बुविनिर्मितेन ॥ ८॥ पादद्वयं यावकरञ्जितं रवि-प्रभा नवीनेव यदीयकं निशि । चिरात्पयोज परिरभ्य जाग्रती, समाश्रितेति प्रसमीक्ष्यते जनैः ॥९॥ गतिस्तदीया सुतरां सुमन्थरा, चिरं मरालेनिजपाटवेन किम् । अशिक्ष्यत चीरजलस्य भिन्नता, चणेन यैरक्रियत प्रभाविनी ॥१०॥ आदर्शपात्रे मणिकान्तिकान्ते, निजास्यबिम्ब प्रविलोकयन्ती । मुखं स्वमिन्दोः सविधे विधाय, द्वयोर्विशेष सुमुखीचते सा ॥ ११॥ तदास्यदासीकृतचन्द्रमण्डलं, विजेतुकामं पुनरेतदाननम् । दिवानिशं तद्भमतीव चिन्तया, बजत्परं कार्यमनुक्रमागतम् ॥१२॥ तदास्यदास्येऽपि जनैर्निशाकरः, शरद्गतः पार्वण ईक्ष्यते नवै। कलङ्कितोऽयं क्रमतः चयी यतो-निर्दोषमेतन्मुखमस्ति सर्वदा ॥ १३ ॥ अधीतविद्यार्हकलाकलापा, साहित्यलालित्यसुधाकरः सा । विलासिनी लास्यकलाप्रवीणा, वीणादि
वाद्ये विदुषी विभाति ॥१४॥ क तच्छयच्छायलवः क्वारिज, निशीथिनीनाथ कदर्थितप्रभम् । विभाव्यते नो नव P पल्लवश्रियां, सौन्दर्यमेतच्चरणारविन्दयोः ॥ १५ ॥ यन्नेत्रयुग्मेन पराजितानि, सरोरुहाण्यम्बुनि संस्थितानि । जिगीषितुं
For Private And Personale Only