________________
श्री.
द्वितीयः सर्गः।
भीमसेन-1 चरित्रम्।
जनान्समग्रा-नवोचदित्थं नृपतिविधिज्ञः ॥ १२५ ॥ धर्मप्रवृत्तावृणभेदनेच कन्याप्रदाने धनलाभकाले । शत्रोविघाते ऽग्निगदप्रणाशे, विलम्बनं बुद्धिमता न कार्यम् ॥ १६ ॥ ततः स भूपो गणकान्विचक्षणा-नाहूय सद्यः शुभवासरे मुदा। विनिश्चयामास मुहूर्तमग्रिम, विसृष्टवान्सभ्यजनांध सत्कृतान् ॥१२७॥ ततः समादाय सुमित्रदतो-नृपान्तिकातकुश्मपत्रिका द्राक् । प्रणम्य तं सिद्धसमीहितार्थः, कोशाम्बिकातो विदधे प्रयाणम् ॥ १२८ ॥ प्राशु प्रयाणं विदधत्सुमित्रः, समासद द्राजगृहपुरं स्वम् । प्रणम्य सिंहासनसन्निविष्ट, नृपं यथास्थानमुपाविशश्च ॥ १२६ ॥
आसीच्छीसुखसागरः श्रुततपागच्छाऽम्बरोष्णप्रभा, सूरिश्रीयुतबुद्धिसागरमनिस्तच्छिष्यमुख्योऽभवत् । तच्छिष्येण विनिर्मिते प्रथमकः सर्गोऽगमत्पूर्णता, श्रीमत्सूर्यजिताऽब्धिना सुचरिते श्रीभीमसेनाभिधे ॥ १३० ।। इतिश्री भीमसेननृपचरित्रे वंशवर्णनाधिकारे प्रथमःसर्गः समाप्तः ॥
== = अथद्वितीयःसर्गः २
यन्नाममात्र श्रवणाडुराधयो, नश्यन्तिसर्वा झगितीहदेहिनाम् । विज्ञानमाणिक्यनिधानरोहणः, स शान्तिनाथः शिवदो-19 ऽस्तु भाविनाम् ॥१॥ अथ कौशाम्बिकीवृत्तं, सुमित्रः प्राग निवेद्य तत् । गुणसेननरेशाय, प्रादात्कुङ्कुमपत्रिकाम् ॥२॥
For Private And Persone
n