________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
भवभीरवो जनाः । महाव्रत केप्यगृहीषुरुत्तमाः, संसारपाथोधितरण्डमुत्तमम् ॥६५॥ केचिच्च सम्यक्त्वमनल्पमोदाः, प्रपेदिरे मोक्षलतापयोदम् । परे दयाधर्ममनुप्रपन्ना-जन्म स्वकीयं सफलं वितेनुः ।। ६६ ॥ धर्मघोषमुनीन्द्रोऽथ, जङ्घाचारण लब्धिभाक् । समयत्रो नभोमार्ग-मियाय चरणं स्पृशन् ॥ ९७ ॥ विजयसेनभूपस्तु, भीमसेन नरेशितुः । स्कन्धे विलग्य मोदेन, बभूव प्रेमविह्वलः ॥६८॥ तदृष्ट्वा सहसा लोका-स्तत्र विस्मितमानसाः । परस्परं वदन्तिस्म, कीदृशः स्नेहलो नृपः ॥ 8 ॥ ततो विजयसेनस्तु, भीमसेननराधिपम् । ज्ञात्वा सम्बन्धिनं प्राह, कुतोऽत्रागमनं तव ॥ १०॥ मया ज्ञातं पुरा राजन् ! भ्रातृद्वेषेण जग्मिवान् । भवान् देशान्तरे क्वापि, कुटुम्बेन सहार्दितः ॥१.१॥ इयत्कालं स्थितः कुत्र, मवाश्च शालिका मम । कुमारौ वयसा बालौ, कतिष्ठन्तीति मे वद ॥१०२॥ भीमोऽवादीदिमानत्र, लक्ष्मीपतिवणिग्गृहे । मुक्त्वा देशान्तरावास-मकार्ष कारणादहम् ॥ १०३ ॥ नृपो विजयसेनस्तु, श्रुत्वैतन्मोदमादधौ । उवाच भीमसेनञ्च, गजमारुह्य पत्तने ॥ १०४ ॥ विधातव्यः प्रवेशस्ते, इति भूपतिभाषितम् । समाकये जगौ भीमो, यावत्पुत्रनिरीक्षणम् ॥१०॥ तावद पदातिः सन् , गमिष्यामि विशाम्पते ? | नाश्ववारैः समं गन्तु-मिच्छामि नगराऽन्तरे ॥१०६॥ पादचारी ततो भूचा, मिलिष्यामि कुटुम्बकम् । मदीयस्मरणासक्का, नयेयुर्वासरानिमे ॥ १०७॥ तृतीयं हायनं जातं, देशान्तरमिते मयि । इति भीमवचः श्रुत्वा, सर्वेऽगुः पादचारिणः॥ १०८ ॥ तस्मिन्नवसरे वाणी, नमसीति व्यजायत । सर्व वित्तादिकं भैम-मत्रत्यं यदि कोऽपि ना ।। १०६॥ गृहीष्यति तदा तस्य शिरश्छेदो भविष्यति । तस्मिन्षणे धनं सर्व, शकटेष्वचिपन् भटाः ॥११॥ युग्मम् । तदानीं कूईमानः स-वानरस्तत्र जग्मिवान् । शाखिशाखा समालय, रस्नकन्थामधोऽधिपत् ॥ १११ ॥ पतिता
For Private And Personlige Only