________________
Shri Mahavir Jain Aradhana Kendra
भी
मीमसेन
चरित्रे ।
॥ ४१ ॥
*****++403 **++++***+******+
www.bobatirth.org.
Acharya Shri Kassagarsun Gyanmandir
For Private And Personal Use Only
arisप धर्मश्रवणं तु केषा - श्चिदेव सत्पुण्यनियोगभाजाम् ॥ ८४ ॥ श्रद्धानकं दुर्लभमेवमाहु-स्तत्राऽपि सत्कर्मकृतिर्दुरापा । लब्धेऽपि पश्चेन्द्रियपाटवे य-स्तनोति धर्म न स मूढ एव ॥ ८५ ॥ लक्ष्मीश्चला चञ्चलमेव चाऽऽयु - बलाऽचलं संसृतिशर्म भव्याः ? । चणप्रभोल्लासवदेव बुद्धा, धर्मप्रवृतिं परिशीलयध्वम् ॥ ८६ ॥ धर्मेण हीनाः पशवः प्रदिष्टा वरन्ति ते मानवदेहभाजः । भाग्यं पशूनां परमं तदेव, तृणं न खादन्ति मनुष्यलोके ॥ ८७ ॥ अतोऽत्र भन्याः सुकृतैकमूले, धर्मे यथाशक्ति मतिर्विधेया । धर्मः स एको विहितोऽतिशस्त - स्तनोति सर्वेप्सितसिद्धिमाशु ॥ ८८ ॥ आचाम्लवर्धमानोऽख्यं, तपः सर्वव्रतोत्तमम् । चीयन्ते सर्वकर्माणि यस्मिन्नाराधिते सति ॥ ८६ ॥ निकाचितानि कर्माणि, तपसाऽनेन केवलम् । निर्मून्य तीर्थकृनाम, वघ्नन्ति च मनीषिणः ॥ ६० ॥ " निकाचितानामपि यः कर्मणां तपसा चयः । सोभिप्रेत्योत्तमं योग — मपूर्वकर्णोदयम् " ॥ ९१ ॥ एकाद्याचाम्लवृद्ध्या च पारखायामुपोषणम् । शतेनाऽऽचाम्लकानां वै, व्रतमेतत्समाप्यते ॥९२॥ श्राचाम्लादि तपोमयं क्रमतया, श्रीवर्द्धमानं तपः । संसेव्याऽभयदं सुनीश्वरमहासेनः कृपासागरः । कृष्णा साधुगुणा च शुद्धचरितः श्रीचन्द्रराजर्षिको भूत्वा केवलिनस्तके शिवपदं भव्याः १ समापेदिरे ।। ९३ ।। इत्थं गुरुवचः श्रुत्वा, कर्णपीयूषसोदरम् । भीमस्तदुररीचक्रे, भीमदुःखनिबर्हणम् ॥ ॥ निषीय सम्यग्गुरुदेशनाऽमृतं विनीतभावा १ प्रथममेकमाचाम्लं, तत एकोपवासः, पुनराचाम्लइयान्ते चैकोपवासः एवमेकैकाऽऽचालवृद्धया शतमाचाम्लानां विधेयम्, आचाम्लान्ते चोपवासस्वेकएव । इत्यमेतद्वतविधायिभिरन्वहं कायोत्सर्गो विधेयः । ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो तबस्स इति त्रयाणामेकतमेन मंत्रेण विंशतिर्मालिकाच गणनीयाः । द्रव्यतो भावतश्चैतद्वर्द्धमानं तपोविहितं स्वर्गापवर्गदं भवति नराणाम् ॥
*****++++++++*€
अष्टमः
सर्गः
॥ ४१ ॥