________________
| निष्काणां दृष्टिरापतत् ॥ ६७ ॥ दिवि दुन्दुभयोनेदु-स्तद्गुणोत्कर्षवादिनः । अहो दानस्य महिमा, केन वक्तुं प्रभूयते
॥ ६८॥ देवदेवीगयाः सर्वे, सपुत्तीर्याऽम्बराचदा। प्रणेमुः सत्वरं सूरिं, पञ्चाङ्गस्पृष्टभूतलाः॥ ६९ ॥ शंसन्तो नृपतिं देवामिथश्च तस्य सद्गुणान् । स्मारं स्मारं भवन्तिस्म, महाश्चर्यमया मुदा ॥ ७० ॥ अनाणि दुकूलानि, वराज्लङ्करणानि च । भीमसेननरेशाय, प्रददुः स्वर्गवासिनः॥ ७१ ॥ मानवं भवमिच्छन्तः, कृतदुन्दुभिनादकाः । त्रिदशास्त्रिदिवं जग्मुः, कुर्वन्तो नृपतेः कथाम् ॥ ७२ ॥ श्रुततनयः पौरा-बभूवुर्विस्मिताऽऽशयाः । कौतुर्क द्रष्टुकामास्ते, जग्मुस्तत्राऽतिवेगत: ॥ ७३ ॥ एतादृशं महादानं, प्रदत्तं केन देहिना । इति जिज्ञासवो ग्राम्याः, सङ्घीभूय समागताः ॥७४ ॥ भीमसेनः स्वयंलोका-त्रमतिस्म मुदाऽन्वितः । जना प्रपि प्रणेमुस्तं, गुणिनं गुणबुद्धयः ॥ ७५ ॥ अथैतनगराधीशो-विजयसेन भूपति श्रुतदानप्रभावस्तं, मुनि नन्तुं समाययो ।। ७६ ॥ पादचारी स्वयं भूपो-हर्षोल्लसितमानसः । दर्शनाकाक्षिणां नृणा, निर्मम-'' स्वमतिप्रियम् ॥ ७७ ॥ समागत्य नृपस्तत्र, पञ्चाभिगमपूर्वकम् । त्रिस्तं प्रदचिणीकृत्य, प्रणनाम मुनीश्वरम् ॥ ७ ॥ मोदमानास्ततः पौरा-ज्ञानिनं गुरुमानमन् । प्रदक्षिणात्रयं दत्त्वा, शुद्धभावसमन्विताः ॥ ७९ ॥ भूपमन्त्र्यादयः पायें, विहिताञ्जलयोऽलिके । यथाऽईस्थानमासेदु-र्देशनाऽमृतलालसाः॥८॥ धर्मघोषमुनीन्द्रोऽथ, धर्मलाभमुदीरयन् । प्रारेमे देशनां धा, भवपाथोधितारिणीम् ॥८१॥ न येन दीनाः समये समुद्धता-न स्वामिवात्सल्यमसेवि येन । सुपात्रदानं विहितं न येन, निरर्थकं तस्य नरस्य जन्म ॥२॥ दुष्प्राप्यमेतन्मनुजस्य जन्म, सदैव भव्या इह जीवलोके । तत्रापि धर्मिष्ठकुलप्रसतिः, सुदुर्लभा काचन मानवानाम् ॥ ८३॥ तत्रापि सम्यग्गुरुपादयोगः, सुदुर्लभो मोचपथप्रदीपः।
For
And Persone Oy