________________
सप्तमः समेः।
भीमसेनचरित्रे ।
॥ ३४।
दृपङ्क्त्या , तं चावलोक्य जुहुवुमणिकामुकास्ते ॥१७०॥ श्रेष्ठाऽऽपणे स्थिरमतिः स्थिरतां विधाय, तन्मूल्यमईविभवोचतरत्नकारम् । पप्रच्छ सोऽपि जिनधर्मरतैकबुद्धिः, प्रोवाच मून्यमुचितं नवलचकम्पम् ॥ १७१ । उक्तवतेन यदि दातुमिहैव वाञ्छा. द्रव्यं मदुक्तमधुनैव गृहाण पान्थ ! तद्वात्निकोक्तवचनं परिपीय सद्यो-दचा मणीन्कतिपयान्स धनी बभूव ॥१७२।। गत्वाऽथ सअनि निजे नृपभीमसेन-इम्पाय पूर्वगृहीतं धनमार्पयत्तत् । वृक्ष्यायुतं सकलमाशु निवृत्तचिन्ता, प्रापन्मुदं जिनमताऽचलचित्तवृत्तिः॥ १७३ ॥
भासीच्छ्रीसुखसागरः श्रुततपागच्छाऽम्बुजोष्णप्रभः, सूरि श्रीयुतबुद्धिसागरविभुस्तत्पादसेवारतः । तच्छिष्येण विनिर्मिते सुललिते सर्गोऽभवत् षष्ठकः, श्रीमत्पर्यजिताऽब्धिना सुचरिते श्रीभीमसेनाभिधे ॥ १७४ ॥
इति श्रीभीमसेननृपचरित्रे षष्ठः सर्गः समाप्तः ॥ ॐ शान्तिः ॥३॥
॥अथ सप्तमः सर्गः प्रारभ्यते ॥
यस्याऽमितप्रकटिताऽमलबोधभानु-र्मव्याऽऽत्मपङ्कजततिं विशदीकरोति । दीव्यप्रभावममरेन्द्रगणाऽचिंतार्षि, श्रीशान्तिनाथमनिशं तमहं नमामि ॥१॥
॥३४॥
For PrivateAnd Personale Only