________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
प्रपेदे ॥ १५६ ॥ एतादृशाविविधदुःखविदः क्षितीशाः, संजज्ञिरे विधिवशात्तव का कथान । दुःखं सुखं च नितरां लभते | हि जन्तो-श्छायेव वासरमणेविपरीतवृत्त्या ॥१६०॥ यत्कर्म येन विहितं विगुणं शुमं वा, भोक्तव्यमेव तदवश्यतया तकेन। भोगं विना न कृतकर्मविनाशतात्र, सञ्जायतेऽपि खलु चक्रिजिनेश्वराणाम् ।। १६१ ॥ सेव्या सदैव समता ममतां विहाय, तस्या भवन्ति सफलाः स्वमनोरथाश्च । सेवाऽस्ति कर्मरिपुनाशनवज्रसारा, क्रोधानलोपशमने च जलायते सा ॥ १६२ ।। इत्थं विबोध्य धनिको नृपति जगाद, सार्द्ध मयैहि विविधोत्तमरत्नभाजः । मण्याकरान्दधति रोहणभूधरो य-रतत्रैव यामि विपुलद्धिजिघृक्षयाऽहम् ॥ १६३ ।। दास्यामि ते धनमनम्पमितो बजाव, चिन्ता न काऽपि भवता हृदये विधेया । पुण्यानुबन्धिमनुजास्तु लघुप्रयासा-दर्थ मजन्ति गुरुयत्नतया न पापाः ॥ १६४ ॥ भाग्यं सदा फलति नेव पराक्रमश्च, भाग्यात्सुखं भवति नैव धनेन केषाम् । भाग्यात्समुद्रपतितोऽपि तटं प्रयाति, भाग्यं विहाय विसरत्र न कोऽपि लोके ॥ १६५ ।। श्रेष्ठिप्रणोदितवचोऽमृतजातमोदः, साकं स तेन वाणजा नृपतिश्चचाल । गच्छन् क्रमेण निजवाञ्छितदेशमाप्य, वासं चकार वणिजानुमतः स तत्र ॥ १६६ ।। उद्धारके वसु कियद्धनिकस्य पार्था-न्लात्वा स तेन कतमद्धरणीप्रदेशम् । स्वीकृत्य तं प्रखनितुं कृतसाहसोरं, यत्नं चकार मणिरत्नमवाप्तुकामः ।। १६७ ॥ भीमेन शस्त्रविधिना परितः परीक्षा, कृत्वाऽतिदक्षमतिना स्थितरत्नराशि । शुद्धस्थलं समवलोक्य निखन्यतेस्म, मेधाविनो हि विपरीतपथं न यान्ति ॥ १६८ ॥ शुरणेऽथनिर्गतमहारमचयं क्षितीशः, संप्रेक्ष्य मोदकलितोऽनुजुहावतक्ष्णः । तैर्दारिते सकलकार्यकलासुदः, शैले तले निरगमन्माचरत्नराशिः ॥ १६६ ॥ संस्कारकैर्बहुविधैः स ततो विशोध्य, तान् हीरकानमितहर्षधरो गृहीत्वा । सद्यो जगाम वरमौक्तिकह
For Private And Personlige Only