________________
मद्राऽन्यदाऽय निजवाटकमागता सा, संप्रेक्ष्य तत्र रममाणकुमारयुग्मम् । क्रुद्धा बभूव भृशमन्पमतिः सुशीला, कुव्यन्तिके स्थितवतीश्च नरेशभार्याम् ॥२॥ प्रोवाच तामिति महेम्यवधूः सुशीला, धूर्ने ! स्थितान कथमाशु निवेद्यतां मे । मद्गहतो ब्रज मुखं तव दर्शनीयं, नैवास्ति जीवनमपीच्छसि चेद्विलजे ? ॥३॥ नासा न तेऽस्ति न च धारयसि अपशिं, रण्डेऽधिकेन कथनेन ममाऽपि खेदः । इत्थं निगद्य निजमृत्यमचीकथस्सा, भृत्योऽपि तालगुडकेन बहिश्चकार ॥४॥ प्रज्वान्य वहिमुटजश्च ददाह कोपा-द्भद्रा स्वयं शपति नीचतमस्वभावे । त्वत्पादपातकमयेन मयाऽद्य वहिः, प्रज्वालितोऽस्ति पुनरागमनं न तेऽस्तु ॥ ५॥ वस्तूनि तत्र कविचिज्ज्वलिवानि तस्यार, | किश्चित्तथापि न जगौ धृतमौनदीना । राजी स्वदुर्बलसुतौ सहसा गृहीत्वा, तस्माच्चचाल पुरतोऽलघुनिःश्वसन्ती ॥६॥ चभ्राम सा पुरि रुदत्सुतसंनिधाना, माः परं न तु निवासपदं वितेनुः । गाढप्ररूढगुरुदुःखवशंवदाऽतः, प्राकारभूमिनिकटं वनिता ससाद ॥ ७॥ तत्रोटजे विधुरिता न्यबसविभिन्ने, रक्केच सा समयनिर्गमनैकबुद्धिः । नियूंढरितरकर्मकुलालगेहे, भाएडानि मार्टि जलमानयति श्रमेण ॥८॥ पात्राणि मृन्मयघटप्रमुखानि लात्वा, तद्नेइतो मिलितविचसमपेखेन । निर्वाहमेवमकरोदधमोचितं सा, कष्टाश्रितस्थितिजनेषु हि को विचारः ॥ ६ ॥ दुःप्राप्यमार्यगृहकार्यविधानतोऽपि, | भोज्यं बभूव समयोचितमपसारम् । सूपं यदति लभते न तदहिमण्डः, शाकानमात्रमपि कुवचिदहि कष्टात् ॥ १०॥ शीतोष्णरुवमपि भोजनमर्जयित्वा, संमोज्य चारु चटुलोक्तिपरायणा सा । पुत्रौ पुरा स्वयमपीष्टगुणं जघास, नायः समाश्रितगुणा हि भवे कियन्त्यः ॥ ११॥ भीमस्ततः स्वजनयोगमपेचमाणो-रत्नानि जीर्णवसनेन निवख तानि ।
For Private And Personale Only