________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
चरित्रे ।
।। ३५ ।।
******••**• →→**«-•**•→→***********
www.kobatirth.org
कन्यागतानि गुडमिश्रितवारिसेकं निर्माय मंतु निजगाम मलीनवखः ॥ १२ ॥ मार्गे व्रजन्तमपि हस्तगृहीततुम्बं तं भीमसेनमवलोक्य महानिषादाः । वेषेण भिक्षुकसमं प्रवितर्कयन्तो - दीनोऽयमित्युरुबला न तदन्तिकेऽगुः ॥ १३ ॥ दिनैः कियद्भिः प्रययौ स भीमः, चितिप्रतिष्ठान्तिकमादरेण । विचिन्तयामास ततो हृदीत्थ-मभ्यस्तसच्छास्त्र कला कलापः । । १४ ॥ अनेन वेषेण पुरप्रवेशो-योग्यः कथं स्याञ्जननिन्दितेन । कलत्रपुत्राच विलोकयेयु-श्रेन्मां तदा जीवितसंशयाः स्युः ।। १५ ।। तत्रत्यलोका अपि मां निरीक्ष्य, हास्यं विधास्यन्ति धनाभिमानाः । तस्मादिमं वेपमपास्य दूरं, योग्यं नवीनं परिकल्पयामि ।। १६ ।। यावद्विचिन्त्येति चचाल किंश्वि- चावत्सरः शुद्धजलं विशालम् । ददर्श तत्रोल्लसितारविन्दनिषेवितं राजसितच्छदेव ॥ १७ ॥ गत्वा तडागान्तिकमुन्मदिष्णुर्विमुच्य कन्थां स्नपनाय भूपः । सरःप्रवेशं विदधे क्रमेण शुद्धिप्रियः सर्वजनो हि लोके ।। १८ ।। इतः कुतविद्धममाण एकः कपिः समागत्य गृहीतकन्थः । तरोः शिखायां इतदैवयोगा-त्स्थितिश्चकाराऽऽशु चलस्वभावः ॥ १६ ॥ अहो ? दैवनियोगेन जायतेऽव शुभाशुभम् । प्राणिनां चिन्तितं लोके, विपरीतफलप्रदम् ।। २० ।। तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः। सहायास्तादृशाचैष, यादृशी भवितव्यता ॥ २१ ॥ पुरुषः पौरुषं तावद्यावदेवं तु सन्मुखम् । वैपरीत्यं गते देवे, पुरुषो न च पौरुषम् ॥ २२ ॥ भवितव्यं यथा येन, नासौ भवति चान्यथा । नीयते तेन मार्गेण, स्वयं वा तत्र गच्छति ॥ २३ ॥ किं करोति नरः प्राज्ञः, प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ २४ ॥ येन यत्रैव भोक्तव्यं, सुखं वा दुःखमेव वा । स तत्र बद्धा रज्ज्वेव, बलाद्देवेन नीयते ।। २५ ।। विशुद्धवासाः कृतमञ्जनः स्राक्, तत्राऽऽगतः संगतवित्तचित्तः । तद्रत्नकन्यां
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*****
********
सप्तमः
सर्गः ।
॥ ३५ ॥