________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
च हतां विलोक्य, मूच्र्छामतुच्छां समवाप भूपः ॥ २६ ॥ जलं विना मीनगणो यथैव, स्तनन्धयो मातृवियोगतो वा । H मार्नु विना पङ्कजराशिरेवं, श्रीभीमसेनो विपदाश्रयोऽभूत् ॥ २७ ॥ लब्धस्मृतिवसहायतः स-चणान्तरात्स्फारविमालोचनेन । विलोकयन्दितु जनप्रचारं, न दृष्टिमार्ग लभतेस्म कश्चित् ॥ २८॥ न कोऽपि जन्तुर्भवतीह देशे, कन्था हता माकन नराधमेन । हा किं गता भूमितलं स्वयं वा, किं दिव्यरूपेण समाहृता वा ॥ २९ ॥ एवं नरेशो विविधप्रलापान,
कुर्वन्यदा पश्यति दिग्विभागान् । तावचरुस्थं करलब्धकन्थं, ददर्श सर्वस्वहरं कपीशम् ।। ३०॥ तद्रत्ननन्धिग्रहणामिलापो. विकीर्य मृले चणकान्द्रुमस्य । तं वानरं भूतलगं विधातुं, भूरिप्रयासं व्यतनोनरेन्द्रः ॥ ३१ ॥ तथापि नो धान्यकोन लुब्धो नीचैः समागास्नमर्कटः सः । वृक्ष समारोदुमियेवमीम-स्ततः किरातानुकृतिं दधानः ॥ ३२ ॥ आरूढवृक्षो नृपतिस्तमन्वगाद्-दुमान्तरं वानर आशु जग्मिवान् । तत्पृष्ठ जग्नोऽपि तथैव भूपतिः, समारुरोह प्रयतस्तमतिपम् ॥ ३३ ॥ कपिस्तु तवृक्षमपास्य चाऽन्यं, तळं श्रितस्तद्विटपाऽवलम्बी । भीमस्तु तत्पृष्ठगतोऽपि खिनः, पारं न लेमे प्लवगस्य तस्य ॥३४॥ शाखामृगः स द्रुमखएडमध्ये, लीनोऽभवन्मंच विवृद्धवेगः । लक्ष्यच्युतो भूभृदनन्पखेदः, पश्चाद्ययौ मुक्तघनाभिलाषः ।। ३५ ॥ किमत्र कार्य विपरीतभाग्यं, जज्ञे मदीयं न परस्प दोषः । प्रयासजातस्य फलं न किञ्चिद्-मुक्तं मया क्लेशविपाकभाजा ॥ ३६॥ तजाततीव्राऽनुशयाग्निदग्धा, किं कृत्यमूढो हृदि हन्यमानः । मुहहः कर्मगतिं स्मरन्स-दावाग्निदाघदुमवद्रभूव ॥ ३७ ॥ हस्तस्थितो रत्ननिधिः प्रयातो,-दुर्भाग्ययोगोऽयमतीव चित्रः । किं वा कृतेनाऽपि महाश्रमेण, लोके हहा ? भाग्यविहीननृणाम् ॥ ३८॥ स्नानान्ममाऽद्यैव नितान्तदुखं, बड़े किमेतेन कृतेन सिद्धम् । अस्नातएवाऽऽनगम
For Private And Personlige Only