________________
भी
पञ्चमः
सगे।
भीमसेनचरित्रे । *
॥२५॥
चीणा जना लोके, कुलीनाः क्षुधिता अपि । परैरङ्गुलिनिर्देशं, न सहन्ते मनस्विनः ।। ६० ॥ अर्थेन बद्धाः सुहृदो भवन्ति, अर्थानुसक्तो मुवि बन्धुवर्गः । अर्थेन विख्यातिमियति देही, धनादसौ जीवति जीवलोकः ॥ ६१॥ अनुगम्य तदा श्रेष्ठी, पश्चात्तापसमाकुलः । तान् पशुग्राहमानीय,-स्तम्भयामास युक्तितः॥ ६२ ॥ चत्वारस्तत्र तस्थुस्ते, सकलत्रस्ततो नृपः । वि. स्मितः स शुशोचैवं, किं कार्यमधुना विधे ? ॥ ६३ ।। इतस्तेषु दयां कृत्वा, भक्ष्यपानजिहीर्षया । परोपकाररसिको-जगाम स्वगृहं धनी ॥ ६४ ॥ गृहीतजलमाण्डं तं, दृष्ट्वा भद्रा प्रधाव्य तत् । उत्प्लुत्य स्फोटयामास, जवादुद्धतमानसा ॥६५॥ स्थाल्याद्यमत्रपिष्टादि-हरिद्रालवणादिकम् । मेलयित्वा निवद्ध्यैत,-त्सर्व वस्त्रेण वेष्टितम् ॥ ६६ ॥ कक्षानिक्षिप्ततद्ग्रन्थिः, श्रेष्ठी याति बहिर्यदा । ज्वलत्काष्ठकरा भद्रा, तदा तत्पृष्ठतोऽभ्यगात् ॥ ६७ ॥ अलक्षितगतिः सारं, प्रहृत्य श्रेष्ठिनं ततः । पलाय्य स्वगृहं गत्वा, सुष्वाप विगतव्यथा ॥ ६८ ॥ आलावदग्धकरत,-स्तदन्थियंपतद्भुवि । ततः स जग्मिवान् हट्ट, विस्मयापनमानसः ॥६६॥ ईदृशं कौतुकं वापि, नैव दृष्टं न च श्रुतम् , श्रेष्ठी विचिन्तयत्येवं, तावद्भीमः समागमत् ॥७०।। श्रेष्ठिन्प्रदेहि मे द्रव्यं, भोजनार्थ कृपां कुरु । इत्युपाकर्ण्य तद्वाक्यं, श्रेष्ठी चिन्तातुरोऽभवत् ॥ ७१ ॥ हट्वस्थस्वव्ययो नैव, कार्यो मे मतमीदृशम् । इतश्च दुःखिता भृत्याः, कथं रक्ष्या मयाऽधुना । ७२॥ गृहे स्थितं तु यद्रव्यं, तत्सर्वमङ्गनावशम् । तस्मात्रैवाऽधुना संपद्, दानयोग्या मदन्तिके ॥ ७३ ॥ विधेयं किं मयेदानी, सर्वथा दुःखमागतम् । प्रत्युत्तरमपि श्रेष्ठी, किञ्चिन्नादाच्छुचाईतः ।। ७४ ।। ततोऽवदद्धीमसेनः, श्रेष्ठिनं दीनमानसः । दु:स्थितान्प्रेक्ष्य जायन्ते, सज्जनाः सरलाशयाः ॥ ७५ ॥ प्रदानेन विना भृत्याः, कथं जीवन्ति सेवया । जीविकार्य वयं श्रेष्ठि-बागतास्तव मन्दिरम् ॥७६ ॥ भोजनाचं न
For PvAnd Personale Only