________________
Shri Mahavir Jain Aradhana Kendra
************************+*:-)
www.kobatirth.org
इतो यथा यथा श्रेष्ठी, नम्रो बोधयति प्रियाम् । तथा तथा चुकोपाऽलं, भद्रा व्यालीव दुर्द्धरा ||४३|| श्रेष्ठी बाढं करं तस्यागृहीत्वा गृहमानयत् । तदा धिक्कृत्य भर्त्तारं सा घरायामपातयत् ॥ ४४ ॥ अधस्तात्पतितं दृष्ट्वा, श्रेष्ठिनं कौतुकाजनाः । दत्ता सन्तिम, विनोदनपुरःसरम् ॥ ४५ ॥ ब्रीडान्वितस्ततः श्रेष्ठी, समुत्थाय स्वयं गृहम् । गत्वा बभूव शोकार्त्तो, भालन्यस्तकरो भृशम् ॥ ४६ ॥ दैवाधीनं जगत्सर्व, कः स्त्रीणां विश्वसेन्नरः । एतावताऽप्यलं जात-मिति दध्यौ स नैगमः ॥ ४७ ॥ भद्रा कोपवती प्राह, चत्वारो यान्तु मद्गृहात् । क्षुधार्त्तास्त इहाऽऽगत्य, जाता मत्प्राणघातकाः ॥ ४८|| तत्क्षणाद्विदितोदन्ताः, कोपाटोपसमाकुलाः । श्वशुरः शालकाचैव, महेभ्यस्य गृहं ययुः ॥ ४९ ॥ निष्कासय गृहादेतान्, विलम्बं | कुरुषे कथम् | बुद्धेभ्रंशः कथं जात- स्तव दुष्टेति तं जगुः ॥ ५० ॥ श्रेष्ठयुवाच महेम्यांस्तान्, नैव कोपस्य कारणम् । विद्युद्विलासवन्नक्ष्मी - श्रञ्श्चला कीर्त्तिता बुधैः ॥ ५१ ॥ घनन्तु प्राप्यते लोके, पूर्वकर्मानुसारतः । परोपकारहीनानां, क्षणानरयति तद्ध्रुवम् ।। ५२ ।। तस्मादवसरं प्राप्य, परोपकृतिमान् भवेत् । प्राप्यन्ते प्राक्तनैः पुण्यैर्भाग्यवन्तो हि देहिनः ॥ ५३ ॥ सतमतल्लिका भार्या, पुरुषश्च सतां मतः । यद्गृहे तादृशांवास-स्तद्गृहे विपुलं धनम् ॥ ५४ ॥ अन्नवस्त्रार्थिन चैते, चत्वारो रचिता मया । नाऽधिकं धनमिच्छन्ति, जीविकामात्रयाचिनः ॥ ५५ ॥ ज्वलत्कोपानला भद्रा -ऽथोवाच स्वामिनं निजम् । त्वदीयं दुखरित्रं हा ! मया ज्ञातं सविस्तरम् ।। ५६ ।। दुष्टदासीमिमां दृष्ट्वा, जावोऽन्वी भूतमानसः । तस्मादिमाञ्जनानत्र, पालयस्यतिकामुकः || ५७ ।। इति वज्रसमैस्तीक्ष्णैः स्त्रिया वाग्वाणजालकैः । विद्धः श्रेष्ठी व्यथापभो, नैव किञ्चिदुवाच ताम् ।। ५८ ।। इत्यश्राव्यं वचः श्रुत्वा गमने कृतनिश्चयः । सन्त्यज्य मंतु तत्स्थानं, मीमोऽगात्सकुटुम्बकः ।। ५९ ।। धनैः
५
For Private And Personal Use Only
Acharya Shri Kailassagarsun Gyanmandir
***+****+******+++