________________
श्री
प्रथमः
सर्गः।
भीमसेनचरित्रम्।
प्रदर्शितं भूपतिना वरासन, विभूषयामास नरेशसेवकः । न विस्मरन्ति क्षितिजीवितेश्वराः, सदोचिता सजनवर्गसत्कृतिम् ॥१०॥ नृपोऽवदत्तद्गुणराशिकृष्टः, किंनामधेयं कुत भागतस्त्वम् । किं कारणञ्चाऽत्र तवाऽस्ति विद्वन् । गोप्यं नचेद् बेहि विमृश्य वाचम् ।। १०१॥ इत्थं नृपोक्ति परिपीयदूता, प्रावोचदेनं मधुरस्वरेण । स्वार्थ सदा बुद्धिबला जगत्या, विनम्र भावेन हि साधयन्ति ।। १०२ ॥ समस्ति लोकोत्तरसंपदाऽऽयं, पुरं सुचातुर्य कलैकपात्रम् । सिद्धाश्रितं राजगृहाभिधेयं, जिनालयैर्भूषितचत्वरं च तत् ।१०३ ॥ वसन्ति यत्रेश्वरलोकसंघा-दारियवात्तोंज्झितकर्णपत्राः । च्युत्वाऽत्र नाकात्स्वसुखानिभोक्तुं, शेषाणि देवाः किमु संप्रयाताः ॥१०४॥ तत्पालकः सज्जनवर्गसेव्यो,-विभूतिमानीतिविदांवरेण्यः । शरण्यकोयाचककल्पवृक्षो,-व्ययीकृताशेषधनः सुपात्रे ॥ १०५ ॥ गुणानुरागी गुणसेननामा, क्षितीश्वरो वैरिविलासहारी । जयत्यजस्रं जगतीपतीना, प्रतापराशिं विकसत्प्रभावात् ।। १०६ ॥ दुष्टोऽस्य दण्ड्यः सुजनस्तुपूज्यो, न्यायेन संपत्तिमपेक्षतेऽयम् । समानपक्षः स्थिरदृष्टिताच, गुणा इमे नित्यममुंभजन्ते ॥ १०७॥ सज्यं धनुस्तेन धृतं कदापिनो, जिमीकृतं नैव कदापिमानसम् । नृपास्तदाज्ञां कुसुमाऽऽवलीमित्र, वहन्ति नविनयेन मस्तकैः ॥१०८॥ तस्मिन्महीं शासति भूरिधामि, निरीतिभावं गमिते नृलोके । भयं न तस्थावरिमानसानि, विहाय चान्यत्र जनेषु किश्चित् ।। १०६ । शुचाबलिबैंरिगणाङ्गनाना, कृतास्पदा मानसवारिजेषु । नेत्रांम्बुसंसिक्तमुखानि तासां, हिमाऽऽर्त्तपमानि यथा विरेजुः ॥ ११ ॥ भवन्तु भूमीपतयः सहस्रशो-वसुन्धराऽनेन विभाति केवलम् । नक्षत्रताराग्रहसकुला निशा, विराजते शुक्शशाङ्कमूर्तिना ॥ १११ ॥ तदङ्गजातोगुणरत्नखानिः, श्रीभीमसेनो वसुधाऽधिराजः । रूपेण सन्तर्जितकामरूपः, समस्ति विज्ञानकला
For Private And Persone
Only