________________
Shri Mahavir Jain Aradhana Kendra
*****++******+++*****
www.kobatirth.org
विलसत्यमेय, - रूपप्रभाराजित देहयष्टिः । नाम्ना सुशीलाऽपि मनांसि यूनां हरत्यलं यौवनचत्वरस्था ॥ ८८ ॥ श्रसूत पुत्रीमथ कान्तकान्ति, सुलोचनाख्यां कमला सुराज्ञी । कन्याद्वयं प्राप्य नरेन्द्रमोदो, -दिने दिने वृद्धिमियाय भव्यम् ॥ ८६ ॥ वृत्तान्तमेतन्मुखतो जनस्य, निशम्य कस्याऽपि सुमित्रदूतः । तत्राऽऽशु गन्तुं स बभूव सजः, स्वकार्यसिद्धिं सकलः समीहते ॥ ६० ॥ ततः कियद्भिर्दिवसैः स गच्छन्, कौशाम्बिकामृद्धिमतीं जगाम । निधीश्वरैः श्रेष्ठिवरैरनेकैः समाश्रितां भूरियशोऽभिरामैः ॥ ९१ ॥ भ्रंलिहैः सौधगणैः सुमेरोः, शङ्कां दधानाममराङ्गनानाम् । महार्षमाणिक्य विचित्ररत्न - स्तम्भैरनन्तैरचितप्रदेशैः ।। ६२ ॥ युग्मम् ॥ सहस्रगुर्भङ्गभयेन यत्नतो- रथस्य यत्रोपगतः शनैः शनैः । व्रजनिवाsभाति रमां यदीयकां, निरीक्षितुं निश्चलतां गतः क्षणम् ॥ ९३ ॥ सुधाशनानां पुरमुन्नतश्रिया, हसत्यजस्रं नगरी गरीयसी । या भूमिरामानिटिलेस्थभूषणं, रम्याऽम्बुसम्पूर्ण सरोविभूषिता ॥ ९४ ॥ तद्राजधान्यां नरदेवमान्यो, -मही - श्वरस्तर्जित वैरिवारः । श्रीमानसिंहो नयविद्वरेण्यः, शरण्य औद्धत्यमदोज्झितानाम् ॥ ६५ ॥ धनानिवाञ्छन्नवदत्यतथ्यं, तथ्यानुवादी नयमार्गगामी । नरेश्वरो विश्वविकासहेतुः प्रजाः सदा पालयति प्रबुद्धः ॥ ६६ ॥ समासदद् द्वारमथप्रमोदान्नृपस्य तस्य प्रगुणः स दूतः । तद् द्वारपालोऽपि नृपं प्रणम्य, निवेदयामास विनीतवाचा ॥ ६७ ॥ द्वारिस्थितः hist नरो विदेशी, स्वामिन् ? भवदर्शन भावुकोऽस्ति । नराधिपेनेत्थमवादि दूतः, प्रवेश्यतां नैव विलम्ब हेतुः ॥ ६८ ॥ प्रवेशितस्तेन ततः स दूतः, स्वभालबद्धाञ्जलिरुच्च भावः । प्रणम्य भूपान्तिकमेत्य हृद्यं - मुपायनं ढौकयतिस्म सद्यः ।। ९९ ।।
१ सूर्यः २ भाल.
For Private And Personal Use Only
**+CK+->**+XCK+******+
arya Shri Kaissagarsun Gyanmandir