________________
Achana
agarson Gyarmande
19KTA
श्री
भीमसेनचरित्रम्।
प्रथमः सर्मः।
॥४
भ्रात्रोस्तयोः प्रेमलता परस्परं, समाश्रयत्स्नेहनिबद्धचेतसोः। वियोगमेकक्षणमप्यनीश्वरी, सोढुं च यौ देहतया विभिन्नौ ॥ ७५ ।। मुमोच विद्याग्रहणाय भूपः, पुत्रौ समोदं गुरुसन्निधौतौ। स्वल्पेन कालेन विशालबुद्ध्या, रम्याणि शाखाणि विलोकितानि । ७६ ॥ द्वासप्तति पेठतुरेकचित्तौ, कलास्ततो भूपतिनीतिरीतिम् । क्रमात्समासाद्य समग्रविद्यार, स्वराज धानी प्रतिजग्मतुस्तौ ।।७७॥ भोगोपभोगौ परिशीलयन्ती, कुमारको तौ प्रविलोक्य भूपः। महोत्सवं कर्तुमियेष पाणि-ग्रहस्य भार्याऽनुमतस्तयोः साक् ॥७॥ विचित्रवा_कुशलं स्वतं, प्रेषीत्सुमित्रं नृपतिर्विदेशे। सल्लचणभ्राजितकन्यकार्थ,
कार्ये सतां नैव विलम्बता स्यात् ।। ७९ ॥ नृपाझया सच्चरितः सुशीलः, परेङ्गितबोमधुरप्रवादी । परिभ्रमॅश्चित्रपुराणि दूतः, - पप्रच्छ लोकानिजवाग्छितार्थम् ॥ ८० ।। मार्गाभियातो विविधप्रलापान्, शृएवञ्जनानां मुखतः स दूतः। विधातुमिच्छत्य
सुभिः प्रियाणि, स्वस्वामिनश्चारविलोचनस्य ॥ ८१॥ स्वप्राणनाशेऽपि हि भकार्य, कुर्वन्ति ये निश्चलवृत्तिमाजः। तानेव दूतान्प्रवदन्ति विज्ञा-धीरोक्तिवादान्कटुवादहीनान् ।। ८२ ॥ स्वस्वामिकार्यकनिविष्टचेताः, पुराणि चित्राणि निरीक्षमाणः । पिलोकयन्कौतुकजालमन्वहं, बभ्राम दूतः स सुकन्यकाकृते | E३॥ इतोऽस्ति संपत्तिनिधानभृतः,
पवित्र भूमिः पृथुवत्सदेशः । अनार्यलोकैनें विलोकितश्री:, सदाऽऽयंसंभोग्य समृद्धिराशिः ॥ ८४॥ यत्राऽस्ति कन्याणपरं H पराणां, निवासभूमिर्विदितप्रभावा । पुरीव कौशाम्ब्यमरेश्वरस्य, पुरी परीता कमलाविलासैः ||८|| महीं प्रशासन्महनीय
कीर्तिः श्रीमानसिंहो नृपतिनृपेन्दुः। तिष्ठत्यनेकान्तमतानुलम्बी, तस्या सुवर्णाऽऽश्रमराजितायाम् ॥८६॥ तस्याऽस्ति भार्या कमला सुरूपा, हरिप्रियेव प्रथितप्रमोदा । सुशीलसौभाग्यविभूषितात्मा, परास्तकामप्रसरस्य धीरा ।।८७|| सुता तदीया
॥
४
॥
For Private And Personlige Only