________________
ShriMahiavir JanArachanaKendra
Acharya:sha.KailassagarsunGyanmandir
महिषी समुत्सुका, पुपोप तं यत्नतया निरन्तरम् । मासे तृतीये सहसप्तिसेनया, बने विहर्नु च बभूव दोहदः ॥१३॥ तं दोहदंपूरयतिस्म भूपः, पूर्णेषु गर्भस्य दिनेषु राशी । प्रास्त सूनुं सुभगे मुहूर्ते, शक्तित्रयं भव्यामिवाऽक्षयार्थम् ॥ ६४ ॥ शुद्धान्तसंचारिजनाय भूपतिः, प्रादात्प्रहृष्टः सुतजन्मशंसिने । राज्याईचिह्नानि विहाय संपदः, सर्वाः समेषां शुभभाव सूचकम् ॥ ६५ ॥ प्रावयत्यूनुजनेर्महोत्सव, नरेश्वर पौरजनैः समावृतः । प्रभूतलक्ष्मीव्ययसाध्यमुत्सुका,-नृत्यं दधुस्तत्र पुराङ्गनास्तदा ।। ६६ ।। सुतेन्दुकान्तिप्रसरेण सांगरं, समुल्लसद्वारि बहिर्यथाऽऽस्पदात् । नराधिपस्याऽपि तथैव हृद्गृहा-दमान्प्रमोदः पपृथे पुरे वरे ।। ६७ ॥ दिने तृतीये दिनकृच्छशाङ्कयोः, संपाद्य भूमीपतिरुच्चदर्शनम् । तस्याऽहनि द्वादशके समागते-ऽर्मकस्य संज्ञांविदधे प्रमोदतः ॥६८॥ श्रीभीमसेनेति भयोज्झिताशयः, परन्तपोऽयंसुतरां भविष्यति । स्वप्नाऽनुसारेण विर्भावसोरतः, कौटुम्बिकानां कृतसत्कृतिः कृती ॥६६॥ युग्मम् ॥ शुद्धान्तनारीकरवाद्यमानो-बाल: स बालेन्दुकलेव भव्यः । जगाम वृद्धि प्रतिवासरं स्व-पितुः प्रमोदेन समं सुगात्रः॥ ७० ॥ ततोऽन्यदा स्वप्नगतं मृगाधिपं, विलोक्य देवी वनचारिणं निशि । अजागरीजागरणेन सोत्सुका, शेषां निशां निर्वहतिस्म धर्मधीः ।। ७१ ॥ नरेन्द्रसंपूरितदोहदा सा, सुखेन सूतेस्म सुतं सुमव्यम् । कालेन पूर्णेन शुमे मुहूर्ने, सौम्यग्रहेषूच्चगतिं गतेषु ।। ७२ ।। स्वप्नार्थमालय धराधिपस्तं, व्यधत्त पुत्रं हरिषेणसंज्ञम् । मृगेन्द्रवत्मनुरयं महस्वी, द्विषां विजेतेति सदैव भावी ॥७३ ॥ ततान मोदं पितुरर्भकोऽयं, क्षीरार्णवस्येव शशाङ्कमृतिः। पुपोषवृद्धि प्रतिवासरं च, द्वैतीयिकश्चन्द्र इवाऽऽद्यपचे ।।७४ ।।
१ अश्वसेनया. २ प्रभुमन्त्रोत्साहरूपा, ३ समुद्रसम्बन्धि. * सूर्यस्य,
For Private And Personlige Only