________________
निष्कासितः स श्रेष्ठिगृहमियाय, भीमसेनः स्वजनासक्तमना धनसारं पुरामुक्तानि निनशस्त्राणि याचितवान् । कूटभाषिणा तेनाऽपि मिध्यापवादेन भीमसेनो दूषितः । कतिपयदिवसैः सोऽपि विमनाः क्षितिप्रतिष्ठपुरमवाप्यरात्रौ स्वकुटीरे स्थितान् निजकलत्रपुत्रान् दुरवस्थामनुभवतो बहिः स्थित:कपाटच्छिद्रेण प्रैक्षिष्ट । चुधार्दितपुत्रप्रलापस्तन्मातुश्च सान्त्वनोपदेशः । जठरपडियाऽऽतः केतुसेनोऽपि तथैव सुशीलया सन्तोषितः । पुत्रयोदैन्यं निरीक्षमाणायास्तस्या विविधप्रलापाः संजाताः । पत्नीमुखान्निःसृतामशनिसमानां हृदयमेदिनीं गिरं निशम्य भीमसेनस्य हृद्गतवितर्काः। पश्चात्तापं प्रकुर्वाणस्य तस्य नगराद्वहिर्गमनं वटतरुशाखायां सर्वसत्त्वक्षमापनापूर्वकं निजात्मोद्वन्वनम् । तदानीं तत्र परोपकृतिप्रवणस्य कस्यचिच्छेष्ठिनोगमनं, तेनाऽपि च्छुरिकयाऽक्रियत तद्गलपाशच्छेदः। विविघदृष्टान्तैश्च नृपति स्वास्थ्य प्रापितः। तेन वणिजा सार्द्ध नृपने रोहणगिरिप्रयाणम् । धनिकसकाशात्कियनं लात्वा भीमसेनेन कियन्ति रत्नानि लब्धानि, तेषां कतिचिद्रत्नानि विक्रीय स्वयं धनाढ्यो बभूव । वणिजः सकाशाद्गृहीतं यद् द्रव्यं तद्बध्यायुतं तस्मै प्रत्यर्पितम् ।
सप्तमे सर्गेदुर्गुणखानिर्भद्रा श्रेष्ठिनी सूनुद्वयसमन्वितां सुशीलां स्वगृहान्निष्कासयामास, तद्गृहच बहिना प्रज्वालयामास, पुनः सा श्रेष्टिगृहानिर्गत्य तस्मिन्नेव नगरे पुत्रसमेता परिभ्रमन्ती रुदन्ती काऽपि स्थानमनभमाना गोपुरान्तिके कस्यांश्चिद्भग्नकुट्यां निवासमकरोत् । भाण्डमार्जनादिवृत्या जीविकान संपादयामास । __ अथ भीमसेननरेशो गृहीतरत्नकन्थो मलिम्लुचभयेन मलिनवेषो निजकुटुम्बमिलनोत्कण्ठितः ततः प्रयाणमकार्षीत् । क्षितिप्रतिष्ठ
For Private And Persone
Only