________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
नृपचरित्रस्य
॥५॥
***+++******+K
www.kobatirth.org
नगरं कियद्दूरे स्थितं विलोक्य तस्मिन्नेव वर्त्मनि विशुद्धजलसंभृतं संप्राप्तं सरोदृष्ट्वा देहविशुद्धयर्थं तत्तीरे स्थितिमातनोत् । यावद्रत्नकन्थादिकं विमुच्य स स्नातुं सरः प्रविवेश, तावत्कश्चित्कपिः कूर्द्दमानस्तद्रत्नप्रन्थि गृहीत्वा पादपान्तरितो बभूव । ताश्च द्रव्यप्रन्थिमलभमानो भीमसेनः शोकसागरे निमग्नो मरणाभिमुखोऽभूत् । तदानीं सिद्धसमागमः सिद्धरसप्राप्तिश्च ततो भीमसेनो मिष्टान्नमानेतुं क्षितिप्रतिष्ठं जगाम, सिद्धनरो रसतुम्बके गृहीत्वा निजाऽभीष्टप्रदेशमयासीत् । गृहीतमिष्टान्नस्तत्र स सत्त्वरं समायात:, पलायमानं तं सिद्धपुरुषं विज्ञाय तन्मिष्टान्न शिलातले विमुच्य मर्त्तुकामः स वटतरुशाखायां पाशं निवध्य पञ्चपरमेष्ठि नमस्कार मस्मात् ।
अष्टमे सर्गे
धर्मघोषाऽभिघो जङ्घाचरणलब्धिमान्मुनिस्तदानीं तत्र नभस्तलादवततार, आत्मघातसमानं पापमिहापरं न विद्यत इत्याद्युपदेशेन तेन मुनिना स प्रतिबोधितः । तुष्टमनसा भीमसेनेन शुद्ध भावतस्तन्मिष्टान्नेन स मुनिः प्रतिलाभितः । विशुद्धतरमाहारं प्रतिपद्य मुनिस्तुतोष, तत्र सत्पात्रदान प्रभावात् पञ्चदीव्यानि प्रादुर्बभूवुः । चमत्कृतः पौरजन समेतो विजयसेननृपतिस्तत्र समागतः । मुनिना धर्मदेशना विहिता, वर्द्धमानतपसः प्रभावश्च प्रकटीकृतः । भीमसेन विजयसेनयोर्मिथः समागमो वार्त्तालापञ्च, प्राक्तनविगत पदार्थानां प्राप्तिः, पुत्रकलत्र समागमञ्च । क्रुद्धेन विजयसेनभूपेन सभार्यो लक्ष्मीपतिः श्रेष्ठी निजाऽन्तिके समाहूतः । शूलारोपणेन मरणान्त शिक्षा च प्रदिष्टा |
For Private And Personal Use Only
Acharya Shri Kissagarsun Gyanmandir
***+193+0
विषया
नुक्रमः ।
॥ ५ ॥