________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं, कोणानां शतकेषु तानपि जयन् घृतेऽथ शतसंख्यया । साम्राज्यं जनकात्सुतः स लभते स्यान्चेदिदं दुर्घट, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न ।।११४ ॥ रवान्याव्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाटेतत्वचिद् , भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न ।।११५॥ स्वमे कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दुं सकलं कुनिर्ण| यवशादल्पं फलं प्राप्य च । स्वमस्तेन पुनः स तत्र शयिते नाऽऽलोक्यते कुत्रचिद् , भ्रष्टोमर्यभवात्तथाप्यसुकृती भूयस्तमामोति न ॥११६ ।। राधाया बदनादधः क्रमवशाचक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधोधन्वी स्थितोऽवाङ्मुखः। तस्या वामकनीनिकामिषुमुखे नैवाशु विध्यत्यहो, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न ॥ ११७ ।। दृष्ट्वा कोऽपि हि कच्छपो इदमुखे शेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । शेवाले मिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्यभवात्तथाप्यसुकृतीभूयस्तमामोति न ॥ ११८॥ शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा, -म्भोधौ दुर्धरवीचिभिश्च सुचिरात्संयोजितं तवयम् । सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं कापि चेद्, भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमामोतिन ॥ ११६ ॥ चूर्णीकृत्य पराक्रमान् मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सबलिकासमीरवशतः क्षिप्त्वा रजोदिचु चेत् । स्तम्भ तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववत् , भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमामोति न" ।। १२० ।। पुण्यैरवाप्यते लक्ष्मी, पुण्यैरेव महोन्नतिः । पुएपेन मानवो देहो-दुर्लभः स्वर्गिणामहो ? ॥१२१।। तस्साचां नरदेहतां विधिवशात्संप्राप्य रोगोज्झिता,-मार्यक्षेत्रमिदं तथोचमकुले जन्माऽऽयुरायामि च । सिद्धान्तार्थ
For Private And Personlige Only