________________
Shri Mahavir Jain Aradhana Kendra
भीमसेनचरित्रे ।
।। ५९ ।।
*************++******+++
www.khatirth.org
पानकम् ॥ १०१ ॥ यथा विनिर्गमः कृपा - तथाऽस्ति प्रसवो जने । धात्री समेह सम्पतिः, कर्मयोगसमुद्भवा ॥ १०२॥ " रम्भागर्भसमः सुखी, शिखिशिखावर्णाभिरुचैरयः - सूचीभिः प्रतिरोमभेदित - वपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्टगुणितं स्त्रीकुचिमध्यस्थितौ, सम्पद्येत तदप्यनन्तगुणितं, जन्मचणे प्राणिनाम् " ॥ १०३ ॥ श्रुत्वेदं गर्भवासस्य, दुःखं भव्यजना ! इह । कुरुध्वं तद्यथा यूयं गर्भावासो न लभ्यते ॥ १०४ ॥ धर्मध्यानरता ये स्यु- धर्मकर्मविशारदाः । प्राप्नुवन्ति न ते दुःखं, पुनर्जन्मसमुद्भवम् ॥ १०५ ॥ चतुर्दशसु लोकेषु नैवं स्थानं विलोक्यते । यत्राऽयमात्मा नोत्पन्नः कर्मतन्त्रेण योजितः ॥ १०६ ॥ मरणोत्पत्तिधर्मा य-ज्जीवः संसारकानने । कतिघा ह्यपतत्तस्य, संख्यानं न विभाव्यते ॥ १०७ ॥ अनादि निधनेऽपारे, संसाराऽध्वनि लभ्यते । अत्युत्कृष्टमहापुण्य-प्रभावान्मानवो भवः ॥ १०८ ॥ दृष्टान्तैर्दशभिः सोऽयं दुर्लभः परिकीर्त्तितः । जन्मान्तरं भवत्येव, न मानुष्यं पुनः पुनः ॥ १०६ ॥ विप्राशनं पाशकमन्नराशि, द्यूतं मणि स्वप्नशशाङ्कपानम् । चक्रं च कूर्म च युगं पराणुं, दृष्टान्तमाहुर्मनुजत्वलामे ॥ ११० ॥ “ विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात्पुरा, क्षेत्रेऽस्मिन् मरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ तेष्वपि कदाप्यश्नात्यहो द्विःसचेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ १११ ॥ सिद्धद्यूतकलाचलाद्ध निजनं जित्वाथहेम्नांभरे, - धाणक्येन नृपस्य कोशनिवहः पूर्णांकृतो हेलया । दैवादाढ्यजनेन तेन स पुनर्जीयेत मन्त्रीक्वचिद्, भ्रष्टो मर्त्यभवात्तथाव्यसुकृतीभूयस्तमाप्नोति न ।। ११२ ।। वृद्धा काऽपि पुरा समस्त भरतक्षेत्रस्य धान्यावलि, पिण्डीकृत्य च तत्र सर्षपकणान् चिप्त्वाऽऽढ केनो न्मितान् । प्रत्येकं हि पृथक्करोति किल सा सर्वाणि चान्नानि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न ॥ ११३ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
*•→**••** ̈¤› ‹• →→*****************
एकादशः
सर्गः ।
।। ५९ ।।