________________
Shri Mahavir Jain Aradhana Kendra
*******++++++*****+**.CK+3+
www.batirth.org
मागतः । राज्ञीचाऽप्यभवत्तस्य, रचणे व्याकुला भृशम् ॥ ८४ ॥ आत्मसंगोपने व्यग्रं कुमारं न्यक्षिपत् कुधीः । श्रमेध्यसंभृते कूपे, राज्ञी नियमिते ॥ ८५ ॥ शुच्यालयमेतश्च ललिताङ्गकुमारकः । दृष्ट्वा निन्दन् स्वविज्ञानं चिन्तयत्यतिदुःखितः |८६|| यदि विमोचनं जायते प्रभो ? विषमवेदनात्पापकर्मतः । पुनरहं न वै दुष्टचिन्तनं, हृदयगोचरं धारयाम्यलम् ॥ ८७ ॥ विधिवशादहं दीव्यसम्पदा - विरहितोऽत्र यन्नारकस्थितिम् । अनुभवन्नहो ? किञ्चिदचमो - विषमवेदनां हर्त्तुमापदि ॥ ८८ ॥ राजपत्न्यादयः किञ्चिद्-भुक्तशेषं दयान्विताः । तस्मिन्गर्ने प्रक्षिपन्ति, मुङ्क्ते तत्स चुधार्दितः ॥ ८६ ॥ प्रावृट्काले समायाते जलपूरेण पूरितात् । कूपान्निर्द्धममार्गेण, निःससार स दुःखितः ॥ ९० ॥ नरैर्निर्द्धममार्गः स, - सहसोद्घाटितः क्रमात् । परिखातटमापेदे, वारिवेगसमाहतः ॥ ६१ ॥ तत्र स्थितः कुमारः स मूच्छितोऽनिल संहतः । मृतवच्चेष्टयामास, मलमूत्रान्विताङ्गकः ॥ ६२ ॥ पर्यटन्ती तदा तस्य, धात्री तत्र समागता । मलीनाङ्गं कुमारं तं कृशीयांसं न्यभालयत् ॥ ६३ ॥ गृहीत्वा तं गृहं नीत्वा, स्नापयित्वाऽमलोदकैः । पटुदेहं चकाराऽऽशु, सा नानौषधयोजनैः ॥ ९४ ॥ पूर्ववत्पटुतां प्राप्तः, शुद्धवेषाद्यलङ्कृतः प्रत्यहं क्रीडमानः स - व्यलसन्निजवेश्मनि ||५|| व्रजन्तं तुरगारूढं कुमारं राजवर्त्मनि । विस्मिता महिषी दृष्ट्वा, पुनराकारयन्मुदा ।। ९६ ।। ज्ञातदुर्गतिदुःखः स- स्मरन् पूर्वविडम्बनाम् । तत्सङ्गतिं त्यजन् धीमान्, धर्मकर्मपरोऽभवत् ॥ ९७ ॥ यथेद्द ललिताङ्गोऽस्ति, तथा जीवोविभाव्यताम् । देवीसम्बन्धवज्ज्ञेया, स्थितिर्मानवजन्मनः ॥ ६८ ॥ चेटीसमा बभूवेच्छा, " वासवेश्मप्रवेशवत् । विषयाणां च सम्पत्ति-र्ज्ञातव्या बुद्धिशालिभिः ॥ ६६ ॥ रोगशोकादिकाः सर्वे, दुरन्ता राजपूरुषः । कालवन्नृपतिर्ज्ञेयो - गर्भवाससमोऽवटः ॥ १०० ॥ भुक्तशेषान्ननिक्षेपो, यथाकूपगतस्य वै । तथापरिणमन्मातृ-भुक्ताऽनरस
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir