________________
एकादशः सर्गः।
नियोधकं व्रतधरं दवं च योग्यं गुरुं, श्रद्धावानुपदेशपानरसिको जायेत धर्मोद्यमी ॥ १२२ ॥ " यावत्स्वस्थमिदं शरीरमरुज भीमसेन- यावञ्जरा दूतो-यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् , संदीप्ते चरित्रे ।
भवने प्रकुपखनने प्रत्युद्यमः कीदृशः" ॥ १२३ ।। आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितं, विद्युत्कान्तिसमो विभाति विभवो राज्यादिको भूतले । धर्मयोनकरोति निन्दितमतिः स्वर्गार्गलोद्घाटनं, पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥१२४ ।। श्रद्धयाऽतोदृढीयस्या, गुरुवाक्यरतो जनः । विदध्याजन्मसाफल्यं, गर्मावासमनुस्मरन् ।। १२५॥ मूढानां समयो. ऽत्येति, व्यसनेन प्रमादतः । सज्जनानां तु धर्मेण, सततं तत्त्ववेदिनाम् ॥ १२६ ॥ आयुर्नश्यति सर्वेषां, निद्रया कलहेन च । पापानां नैव विदुषा, धर्मसोपानवर्तिनाम् ।। १२७ ।। जाता येत्र जना लोके, के न मृत्युवशं गताः । धर्माऽध्वनिसदासक्ताः, केवलं तच्छिर स्थिताः ॥१२८॥ येषां बुद्धिः स्थिरा शास्त्रे, सम्यक्त्वगुणभूषिता । त एव भवपाथोधि, तरन्स्येव न संशयः ॥ १२९ ।। ये तु वाचाटका लोके, वक्ताः केवलं मुधा । स्वयं लच्यच्युता वाणा-इव जन्मजराकुलाः ॥१३०।। भवपाथोधिपारं ते, न लभन्ते कदाचन । अन्यानपि तथैवात्र, वञ्चयन्ति पराजिताः ॥ १३१ । केचिदश्मसमाकारा-गुरवो जनमोहकाः। डन्ति स्वयमन्याँच, मजयन्ति सुखेच्छया ।।१३२॥ केचित्कपिसमाः प्रोक्ता-यावदर्थप्रयोजनम् । बोधयन्ति ततस्त्यक्त्वा, ब्रजन्त्यन्यत्र लुब्धकाः ॥ १३३ ॥ तस्मात्सम्यकपरीक्ष्यैव, गुरौ बुद्धिः सुशिष्यकैः । विधेया सजनोपास्ये,
नररत्ने विचरणैः ॥ १३४ ॥ पुद्गले नैव रज्येत, मांसमजादिसमिते । विण्मुत्रोत्पत्तिसंस्थान, तद्विदुस्तत्त्ववेदिनः ॥१३५ ॥ *रोषभावः सदात्याज्यो-रोपो लोकभयावहः । रोषमूला हि जायन्ते, रिपवः क्लेशकारिणः ॥१३६ ॥ स्वप्नोपममिदं भाति,
॥६
॥
For Private And Persone
ly