________________
Shri Mahavir Jain Aradhana Kendra
+++******+******+
www.kobatirth.org
दुःखश्च समानबुद्ध्या, विज्ञाय मोचाध्वमतिं विधत्स्व ॥ ५२ ॥ निःशेषशोकं प्रविहाय वीर १, सजीमव त्वं गमनाय सद्यः । घनं धनं तुभ्यमहं प्रदास्ये, न दुःखमेतद्भवतः पुनः स्यात् ॥ ५३॥ श्राकर्ण्य तद्वाक्यमिदं स भीम - अचाल सिद्धेन समं तदानीम् । चत्वारि तुम्बानि निवख्य कट्यां द्वे तैलपूर्णे द्वयमस्ति रिक्तम् ॥ ५४ ॥ सिद्धः सभीमस्त्वरितप्रयाणो- गाढाऽन्धका राssवृतगह्वराऽग्रम् । श्रासाद्य संज्वालितदीप्रदीपो - जगाम तत्पर्ववतीरदेशम् ।। ५५ ।। इतोग्रतो वृक्षघटातिघोरा, घूकाऽऽलिघोरस्वनघुष्यमाणा । महादरी काऽपि समागतैका, दुष्प्रेक्ष्य भोगिव्रजरुद्धभूमिः ॥ ५६ ॥ पञ्चाननध्वाननिनादिताशा, तरक्षुसन्तानतताऽन्तराला । अमङ्गलोदग्रशिवारुतेन, भयप्रदा भीरुजनस्य कामम् ॥ ५७ ॥ विवेश तत्राऽऽश्वतिधीरसिद्धोगृहीतदीपचितिपेन सार्द्धम्। स्वार्थप्रियः किं न करोति जन्तु- र्लङ्कामहो ? दाशरथिर्ददाह ॥ ५८ ॥ परिभ्रमंस्तत्र महौषधीनां, रसेन तुम्बानि समानि भृत्वा । उवाच सिद्धो नृपतिं वितन्व - श्रमत्कृतिं चेतसि भव्यकान्तिः ॥ ५६ ॥ अत्यूर्जितस्यास्य रस् लेशा - चप्ताऽयसोरा शिरनर्घ्य हेम । संपद्यते वत्स ! महाप्रभावो - रसोऽयमस्तीति सुनिश्चितं मे ।। ६० ॥ निशम्य सिद्धोदितवाक्यमेतत्स प्राप्तचैतन्य इवाऽत्यनन्दत् । समीहितार्थी गतिमादधानों, चितिप्रतिष्ठं पुरमापतुस्तौ ॥ ६१ ॥ सिद्धस्य चिर्च कलुषीवभूव, रसोऽयमस्मै कथमर्पणीयः । अर्थेन होना बहवो भ्रमन्ति, ह्येतादृशा दुःखमिषेण धूर्त्ताः ॥ ६२ ॥ स्वान्ते विचिन्त्येति स तापसस्तं, गिरा सुधासोदरया बभाषे । भ्रातस्तवैतन्नगरं प्रशस्तं समागतं त्वं तु गृहीततुम्बः ॥ ६३ ॥ गमिष्यसि स्वीयनिकेतनं द्रा, -गेकाकिनं मां प्रविहाय वत्स १ । समागमः कुत्र कदाऽस्मदीयो-भूयो भविष्यत्यनुरूप एषः ॥ ॥ ६४ ॥ अतः पुरं माहि वरेष्टभोज्यं, समानयाऽऽवां सह मचयाव । इति ब्रुवन् रूप्यकमाशु दवा, स प्राहिणोत्तग्रहणाय
1
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir