________________
Shri Mahavir Jain Aradhana Kendra
श्रीमीमसेन
चरित्रे ।
॥ ३७ ॥
+******+******+******+***+++******+
www.khatirth.org
भीमम् ॥ ६५ ॥ श्रज्ञाततद्गूढमनोविकारः, प्रशस्तभावः चितिपः प्रतस्थे । हृद्यानि खाद्यानि गृहीतुकामो, विमुक्ततुम्बः रमूर्जितश्रि ॥ ६६ ॥ इतो गतः सेति मलीमसात्मा, मत्वा स हालाहलक्लृप्तमूर्त्तिः । सर्वाणि लात्वा रसतुम्बकानि, मार्ग समीयाय मुदा स्वकीयम् ॥ ६७ ॥ लोभातुराणामधमक्रियाणा - मकृत्यकर्मोत्सुकमानसानाम् । स्वार्थप्रियाणां कृपयोज्झितानां परोपकारस्य मतिः कुतः स्यात् ॥ ६८ ॥ द्विजिहकाः कूटकलासु दक्षा - मायाविनो वेशविडम्बकाच । परोपकारप्रतिबद्धवैरा-भ्रमन्त्यहो के भुवि भारभूताः ||६६ || मिष्टान्नमादाय नृपोऽपि सद्य-स्तत्राऽगतो यावदमन्दमोदः । तावत्स सिद्धस्तु पलाय्य दूरं, काऽपि प्रयातः कपटैकसद्म ॥ ७० ॥ स तापसं सिद्धरसानि तुम्बा न्यप्रेच्य संचोभितमानसोऽभूत् । प्रतार्य मां काऽपि गतः सधूत- नूनं न कर्त्तव्यमहोऽत्र किञ्चित् ॥ ७१ ॥ इतस्ततः पर्यटनं दधानो न तद्गतिं प्राप नृपोऽतिखिन्नः । हा दैव ! किं मे व्यसनं त्वयाऽद्य न निर्मितं जीवितमात्रशेषम् ॥ ७२ ॥ धिने वृथा जीवितमत्र लोके, दुःखोदधिं तर्त्तुमहं न शक्तः । सुखाऽर्थमुद्योगविधिः कृतो यः, स दुःखदावानलतुन्य आसीत् ॥७३॥ क्रूराणि कर्माणि पुरार्जितानि, नूनं मया विघ्नमशेषकं वा । विनिर्मितं बालवियोगजन्यं पापं निबद्धं स्फुटमेवमन्ये ॥ ७४ ॥ सरांसि भग्नानि मयाऽकृपेण, मनः परेषां कलुषीकृतं वा । प्रज्वालिता वा किमु सौधराजि - गुप्तीकृतः किं परवित्तराशिः ॥ ७५ ॥ मृषोक्तिवादेन पराऽपवादः, पराऽभ्यसूया च मया कृता किम् १, पान्थान्कदर्थीकृतवानहं किं प्रहारकैः स्तेनगणैः समन्तात् ।। ७६ ।। प्राचाम्लवृद्ध्यादि तपो न तप्तं, दानं न दत्तं व्रतिने सुभावात् । जिनेन्द्रपूजा विहिता न सम्यक्, गुरोर्मुखाद्धर्मरसो न पीतः ।। ७७ ॥ पुरोतबीजस्य फलानि दुष्टा - न्यास्वादयाम्येव निपीडितात्मा । शुभाशुभं पूर्वकृतं भुनक्ति, देही स्वयं दैवनियन्त्रितो हि
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*******************
सप्तमः
सर्गः ।
॥ ३७ ॥