________________
ShriMahavir JanArchanaKendra
Achnath Ka
Gyan
विभूषणाः । तान्यादातुं न शेकस्त-च्छोमाप्रेक्षणकौतुकाः ॥ १२ ॥ चत्वरे चत्वरे संघा-जनानां व्रजतां पुरि । कौतुकाऽऽ कृष्टचित्तानां, नापार्यन्त विलोकितुम् ॥ ६३ ॥ प्रासादवलमारूढा-बनिताः प्रौढसंपदम् । पश्यन्तिस्म कुमारेन्द्र,
यावद् दृष्टिप्रसारणम् ।। ६४ ॥ वरं विलोकितुं काश्चि-स्यक्तवाला समागमन् । दीव्यसंपत्तयः केषां, न हरन्ति मनासिहि HAL॥६५॥ धावन्तिस्म जनाः सर्वे, वरराजदिदृक्षया । योषितश्च गवाक्षस्थाः, कुमारेन्द्रं व्यलोकयन् ।। ६६ ॥ निरीक्ष्य
भीमसेनं त-महोभाग्यश्च मेनिरे । नरनारीगणा मोदा-स्प्रेचमाणा इतस्ततः ॥ ६७॥ यत्रनृत्यान्यनेकानि, वितेनुवार योषितः। अस्याश्चर्यमयं सर्व, वर्णनीयं कियजनैः ॥ ६८॥ इत्थं महासमारम्भा-दभुतो बरघोटकः । शनैः शने
मप्राप, विवाहमण्डपान्तिकम् ॥ ६९ ॥ तोरणाऽधस्तलप्राप्त, ज्ञात्वा जामातरं परम् । हर्षपूराऽदृता श्वश्रूः, पुडयामास भावतः ॥ ७० ॥ विवाहमण्डपं पश्चा-तं निनाय कुमारकम् । स्वलकृतां कनी तस्या-मातुलस्तत्र नीतवान् ॥ ७१ ।। वरकन्योभयोहेस्त-मेलनं शास्त्रसमतम् । कारयित्वा पुरोधा स्त-त्सर्व कर्म समापयत् ॥ ७२ ।। गुरुणा तेन शास्त्रोक्तै-नेचनेधेरकन्ययोः। अखण्डितं च सौभाग्य, चिरकालीनमैष्यत ॥ ७३ ॥ ततः सधवनारीभिः, कन्यासौभाग्यमद्भुतम् । अकथ्यत कुलाचारा-सर्वसंपनिदानकम् ॥ ७४ ॥ उभयपक्षवत्तिन्यो-गीतानि सधवास्त्रियः । गायन्तिस्म मुदा तत्र, माङ्गलिकानि संगताः ॥ ७५ ॥ साक्षीकृत्याऽनलं दीप्तं चतुर्मङ्गलपूर्वकम् । चतुः प्रदक्षिणीकृत्य, वरकन्ये विरेजतु: ॥४६॥ प्रददौ नृपतिदानं, याचकेभ्योऽनिवारितम् । वरकन्येऽथ कंसारं, भक्षयामासतुर्मुदा ॥ ७७ ॥ एवं सर्वविधानेन, तत्कर्म पूर्णतामगात् । प्रावर्त्तन्त जयोद्घोषाः, सर्वसम्पत्तिसूचकाः ॥ ७८ ॥ " कन्या वरयते रूपं, माता वित्तं पिता
For Private And Personlige Only