________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
भीमसेनचरित्रम्।
द्वितीय: सर्गः।
॥
८
॥
बिभरामास केयूरो, महोद्योतकरी तथा ॥ ४॥ सुवर्णमुद्रिकास्तस्य, दशस्वङ्गलिषु क्रमात् । विरेजिरे महारत्न-तेजोराजि विभूषिताः ॥ ४६॥ कपूरैलादिचूर्णाढ्या, ताम्बूलबीटिका मुखे । चर्यतेस्म कुमारण, सुगन्धपूरपूरिता ॥१०॥ तस्यस्वाभाविकी कान्ति, मुखपद्मगतां तताम् । ताम्बूलजनितो रागो-विशेषेणोदभासयत् ॥ ५१॥ भलताऽलङ्करणः कुमारः, कुमारकान्तिः करनालिकेरः । वरोचितालतिराजिराज-द्वराश्वमारोहदखण्डितश्रीः ॥ ४२ ॥ तदातिमोदाम्बुधिजायमान-रङ्गत्तरङ्गैरतिबाह्यमानाः। समानभूषाम्बरराजिताङ्गा-गाङ्गप्रवाहा इव भासमानाः ॥ ५३॥ तदा वयस्याः सह यायिनोऽरं, समापतस्तस्य नरेन्द्रसुनोः । मिथः स्वचातुर्यकला समस्तां, प्रकाशयन्तस्तुरगाधिरूढाः ।। ५४ ।। युग्मम् ।। प्रमथ्यमानाम्बुधिधीरनादाः, शुभास्तदा दुन्दुभयः प्रणेदुः । उच्चारयामासुरनन्यमोदा-जयध्वनि मङ्गलपाठकाश्च ॥ ५५ ॥ ध्वनिः प्रगम्भाऽऽहतभेरिजातो, द्यावापृथिव्यन्तरमारुरोध । सकर्णकानामपि यश्चसयो, बाधियमेवाप्रथयत्समन्तात् । ॥ १६ ॥ अन्ये महामङ्गलवाद्यनादा, प्रवर्द्धयन्तिस्म गुरुप्रमोदम् । महोत्सवोदीक्षणकोतुकाना, धृतातिचित्रोज्ज्वल भूषणानाम् ।। ५७ ।। रथाऽधिरूढाः प्रचुरप्रमोदा-देव्यो यथा कान्तिविराजिताङ्गन्यः । गीतान्यगायन्सधवाः सुनार्योवरस्य सम्यग् मधुरस्वरेण ॥ ५८ ॥ हिरण्मयालङ्करणैर्विराजिता-अधिष्ठिताः सादिभिरुन्नतक्रमाः । तुरङ्गमास्तस्य पुरोऽभिगामिनो-नृत्यान्यकुर्वन्निव बद्धपतयः ॥ ५ ॥ सिन्दररेखोल्लसिताननश्रिय-चलगिरीन्द्रा इव रेजिरे द्विपाः । अनध्यचित्रोज्ज्वलकथमण्डिता-नवीनजीमूतविभानुकारिणः ॥ ६० ॥ चतुर्भिरङ्गैः कलिता स्वसेना, पुरःसरा यस्य विराजते स्म । अनन्पशोभाललितप्रभावाः, सम्बन्धिनोऽन्येऽपि तमन्वगच्छन् ॥ ६१॥ जनसंमर्दननैव, त्रुष्यदङ्ग
For Private And Personlige Only