________________
Acharya hasarten Gym
भीमसेनचरित्रम् । ॥१८॥
दध्यौनरेशः किमतः करोमि, क यामि के दुःखमिदं ब्रवीमि । दानं मयाशस्तमदायि लोके, प्राचीनमेतत्समुपैति पापम् ॥३१॥ भ्रातुश्चविश्वासतया समृद्धं, राज्याऽऽसनं मे विगतं प्रमादात् । दुःखस्यमलं स्वयमेव बन्धु-र्जातस्तदा मे किमु शोचनीयम् ॥३२।। जातोऽस्ति रुद्धाऽहिरिवप्रचण्डो-बन्धुर्महापत्तिविधायको मे । विभाव्यते नैवगतिर्मदीया, दुःखैकसंवेदनमन्तरेण ॥ ३३ ॥ राज्यं गतं मे स्वजनाद्वियोगः, पेटा हृताःस्तेनगयोन सर्वाः । तेश्चोरितान्येव विभूषणानि, करोमि किं निर्गतसाधनोऽहम् ॥३४॥ चत्वार आसन्वृजिनोग्रवाण-पैगाइवाऽधीरविलोचनास्ते । विदीर्णदेहाऽऽकुलितस्वभावा-गरीयसी कमेनरेशचेष्टा ॥ ३५ ॥ व्यचिन्तयमिपतिर्विषण्यो,-धनप्रभावेणजनोतिमान्यः। सिध्यन्तिकार्याणि धनेन लोके, धनं विना नैवगुणाः प्रशस्ताः ॥३६।। धनैनिफुलाः सत्कुलीनाभवन्ति, धनरापदं मानवा निस्तरन्ति । धनभ्यः परोबान्धवो नास्ति लोके, धनं सर्वदाऽतः प्रधान घरायाम् ॥ ३७॥ निद्रव्यदेही लभते न मान, भजन्ति नो तं सुतबन्धुदाराः। संभाष्यते नापजनेनदृष्ट्या, धनप्रभावोऽतिविचित्र भास्ते ॥ ३०॥ जीवनपि द्रव्यविहीनदेही, दरिद्रतापावकदग्धदेहा । बम्नम्यमाणो विमारभूत-स्तिरस्कृति सवेजनेषु याति ॥ ३९ ॥ कधिन मे पत्रफलंप्रदाता, लोके गरीयान्धनिकप्रभावः जीर्णानि वखाण्यभवन्समानि, याञाऽपिन चत्रकुलस्थयोग्या ॥ १० ॥ इत्थं कृतानेकविकल्पकल्प-चिन्ताद्रिसानूनि समारोह । मुहुर्मुहुर्मोहगतः स भीमः, पपातचिन्तार्षि
वृतोधरित्र्याम् ॥४१॥ जिनेश्वरो वेत्तिमदीयदुःखं, चराचरं येनजगचलोकि । पूर्वाधर्जितंयन्त्रमते मनुष्यः, शुभाऽशुभ कि EI मम चिन्तनेन ॥४२॥ म्लायन्तिदैवात्कुमुदानिपया-न्ययन्तिलक्ष्मींशुचमेस्युलुकः । प्रीतिपरांविप्रतिचक्रवाका,-उदेति| सूर्योऽस्तमियर्चिचन्द्रः ॥ ४३ ।। वनं सिषेवे विधिनैव रामो-बलेश्वबन्धो यदुवंशनाशः। पाण्डोम्सुताना वनवास आसीनलोऽधि
H॥१८॥
For Private And Personale Only