________________
राजोऽपि विहीनराज्यः ॥४४॥ दशाननोमृत्युमवाप कारा-गृहस्थितः सर्वबलिप्रधानः । मतोविधेया न जनेन चिन्ता, कर्तुं न
शक्तोऽस्त्यपरोऽन्यथैव ॥ ४५ ॥ "सुतारा विक्रीता, स्वजनविरहः पुत्रमरणं, विनीतायास्त्यागो-रिपुबहुलदेशे च गमनम् । - हरिश्चन्द्रोराजा, वहति सलिलं प्रेतसदने, अवस्थाऽप्येकाऽहो-प्यहह !! विषमाःकर्मगतयः" ।। ४६ ॥ प्रवेशनं कुन्छ.
निधानभूमौ, शैलाधिरोहस्तरणं पयोधेः । गुहाप्रवेशश्च निवन्धनञ्च, भवन्ति देवेन मनुष्यकाणाम् ॥४७॥ नमोविहारी तमसोविदारी, तेज प्रसारी ग्रहमध्यचारी । चन्द्रोऽपि देवस्य नियोगवारी, मनुष्यमात्रः किमुत चमास्यात् ! ॥४८॥ उदेति मानुर्यदिपश्चिमायां 1, मेरुश्चलत्यग्निरनुष्णभावः । शिलातलेज यदि दीतिमत्स्यात् , तथापि भाग्यं न चलेनराणाम् ॥ ४६ ॥ निशम्य तेषां रुदा प्रलापं, अपेदिरे भूचरखेचरौघाः । नेत्राम्बुमि नलमार्द्रयन्त-चक्रन्दुरत्यन्तदयार्द्रमावाः ॥ ५० ॥ कुच्छेख दावं विचरन् कुमारी, जातश्रमौ मन्दगती रुदन्तौ। निरीक्ष्य दुःखातिभरेण पीडा, नि:श्वासमूलां नृपतिर्विवेद ॥५१॥ असाकच्छाप्तदन्तर्छ, पपात भूमौ ससुतः चितीशः । ग्रीष्मानापं सहते प्रचण्डं, किंजात्यपुष्पं सहते सुदीर्घम् ॥ १२ ॥ उन्मीन्य नेत्रे क्षितिकान्तकान्ता, ददर्श तास्तत्र धराऽपिसुप्तान् । निधाय धैर्यहृदि सा ततः स्वं, मारमालोक्य शुशोच भूयः ॥५३॥ तेषां चतुर्णा विकलान्यभूवन् , दुःखातिरेकेण कलेवराणि । निःश्वासपूरं मुखतोवमन्त-बेलुस्ततोऽग्रे व्यथितस्वभावाः | ॥५४॥ पतन्ति पादा बजतां पुरस्ता-त्पश्चादमीषा व्यवयामिभूनाः। चिन्ताचयो नैवममौ तदीयं, हृद्देशमासाद्य विचित्र
रूपः ॥ ५५ ॥ कुमार एकः चुधितोभृशार्चा-भोज्यं ययाचे जननी सुदीनाम् । माता सुतं दीनमुखं निरीक्ष्य, प्रोवाच चिन्ताचितमानसैवम् ॥ ५६ ॥ दुग्धादिमिष्टानमलपुरासीत् , न लम्पते तक्रयुता यवागः । तदाक्यमायेविषादपूर्णो-बीडां पर
For Private And Personale Only