________________
ShriMahisvirJanArachanaKendra
Achanashn
a garson Gyaman
चतुर्थ
श्री मौमसेनचरित्रम् । ॥१९॥
प्राप हृदि चितीशः ॥७॥ योग्याऽस्ति नो लम्धफलाऽपि यात्रा, गन्तुं न शक्यो विषमश्चपन्थाः । कष्टातिकष्टे पथि पर्यटन्तोग्रामं ययुस्ते कमपि प्रतिष्ठम् ॥ ५८ ।। ग्रामान्तिकस्थे तरुखएडमध्य, विधाय वासं सकुटुम्बभीमः । निशां तदेको व्यथितो
व्यनैषी-दन्दायमानामिवदुर्विषयाम् ॥ ५६ ॥ प्रातः समुत्थाय पुनर्नरेशः. ससूनुभार्थः पुरतश्चचाल । दिनं द्वितीयश्च तथैव1 नीतं, भूपेन तेन स्फुरितोरुपीडम् ॥ ६०॥ विभाव्यते कर्मगतिर्विचित्रा, जेतुं न तच्छक्यमपीन्द्रतुन्यैः । क राज्यसंपत्तिगणा
ईभूपा, कारण्यकीयो म्यसनप्रवाहः ॥ ६१ ॥ इतोरुदन्यूनुरवोचदुच्चैः, पितातुधा मा तुदतेऽतिघोरा । निर्वापय स्वं स्वविषातिनी तां, तुधादितानां न बलं न तेजः ।। ६२ ॥ भोज्यप्रदाने यदिनोसमर्थः, खड्गसमाकृष्य पितस्तदा मे । शिरोविभेदे भववायालु-स्तेनैव तुष्टिर्मविताद्वितीया ।।६३॥ धैर्य न हेयं विधुरेऽपिकाले, पुरं सुतानाऽस्ति समृद्धिगेहम् । गत्वाऽऽशु तत्रेप्सितवस्तु लात्वा, मनोऽभिलाषा तव पूरयिष्ये ॥६४॥ भोज्यानि सुस्वादुतराणि वत्स १ दास्यामि तुम्यं समयोचितानि । सन्तोष्यतावेवसुतौ चचाल, महीपतिः कालनि सयेति ॥ ६५ ॥ पदानि गत्वा कतिचित्ततस्तौ, भोज्यं प्रदेहीति पितः १ जुधाचौं । | पूत्कारकं चक्रतुरेकचित्तौ, निरुतमार्ग स्थिरतां दधानौ ॥६६॥पाश्चास्य तौ भूमिपतिव्रजन्पुरः, प्रदत्तविश्वासपदः सपत्निकः। गृहीतसूनुः समवाप्य सत्वर, मृच्छा क्षितिचोमकरोग्यजायत ।।६७॥ सचेतनः कृच्छगतोऽपि भीमः, सरोवरादानयतिस्म वारि । पीतोदकाः शुद्धिमवाप्य सर्वे, स्वजीविताशां दधतेस्म किश्चित् ॥ ६८ ॥ विसोढदुर्वेद्यविपत्तिराशयः, चितिप्रतिष्ठं निकषाऽगमभिमे । तदेशभूषेवविशुद्धवारिणा, वाप्यस्तिपूर्णा वरहंसनादिता ॥६९॥ तदन्ति के जैनमहोदयाय, जिनालयो निर्जितदीव्यलक्ष्मीः। स्नात्वा नृपस्तत्र जिनेश्वरस्य, मूर्ति शुभा पूजयतिस्म भव्यः ।। ७०॥ विदभावोऽथ नरेशमीमः, स्तुति जिनेशस्य
For Private And Personlige Only