________________
विधातुमिच्छन् । बभूव सजास्फुटभक्तियोगा-भवन्ति भव्या हि जिनालयेषु ॥ ७१ ।। कन्याणवतीवरवारिवाह ! जिनेन्द्र! देवेन्द्रनतापिय ! । सर्वज्ञ सर्वातिशयप्रधान !, प्रदेहि शं मङ्गलकेलिगेह ? ॥७१ ॥ लोकत्रयाधार ? दयावतार !, दुरन्तसंसारविकारवैद्य ? श्रीवीतराग ! प्रगतिं दधानः, चमानिधान ! जपयामि किश्चित् ॥७३॥ किं बालचेष्टानुगतो निजामकर, पित्रोः पुरोवस्ति न निर्विकल्पतः । तथोचितं वच्मि कियद्दयानिधे ?, त्वदन्तिके सानुशयोग्रवेदनः ।।७४ ॥ दानं न दत्तं परिशीलितं नो, विशुद्धशीलं न तपोभितप्तम् । भावः शुभोनाप्यभवद्भवेस्मि-न्भ्रान्तं मया नाथ मुधैवभ्यः ।। ७५ ॥ क्रोधामिना संज्वलितोऽपि दष्टः, क्रूरेण लोमाख्यमहोरगेण । प्रस्तोभिमानाजगरेणमाया-पाशेन बद्धोऽस्मि मजे कथं त्वाम् | ॥ ७६ ॥ हितं मया मुत्र न चेह चीर्य, तस्मात्रिलोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, बभूव नूनं भवपूरवाय ॥ ७७ ॥ जाने मनो यत्स्वदते न शिष्टं, स्वदाननेन्दुअविलोकनेन । द्रुतं महानन्दरसंकठोर,-मस्मादृशां देव तदश्मतोऽपि ॥ ७ ॥ रत्नत्रयं भरिभवनमेश, भव्यंमयाऽप्यत्र जनैरगम्यम् । मरेन नो सेवितमाद्वितीयं, करोमि पूत्कारमहं गत्वा | ॥ ७६ ॥ धर्मोपदेशोजनरञ्जनाय, वैराग्यलेशः परवञ्चनाय । वादाय मेऽमूच्छुतसेवनञ्च, ब्रवीमि किं हास्यकरं जिनेश ? ॥०॥ मुखं सदोष परनिन्दयैव, चचुः परस्त्रीजनवीचयेन । मनोऽन्यदोषादिविचिन्तनेन, कृतं कथं भावि जिनेश मेव ॥८॥ विडम्बितोऽहं स्मरपापपीच्या, निःशेषसंसारसुखामिलापकः । निवेदितं तद्भवते हिया मया, जानासि सर्व स्वयमेव
१ द्रवीभूतम् । २ पाषायात् ।
For Private And Personale Only