________________
ShriMahisvirJanArachanaKendra
Acharya:sha.KailassagarsunGvanmandir
श्री मीमसेनचरित्रम्।
॥२०॥
तीर्थप १ ॥ ८२॥ नाराधितोमे परमेष्ठिमन्त्रो-मिथ्याप्रवादैनिहताऽऽगमोक्तिः । कुकर्म कर्तुं गुरोश्वसंगा-मतिभ्रमोमेजनि देवदेव ? ।। ८३॥ मुक्त्वाऽऽदिमं लक्ष्यगतं भवन्तं, दध्यावहं मृढमतिहदन्तः । कटाचवक्षोजगमीरनाभि-कटीतटीयान्सुदृशां विलासान् ॥ ८४ ॥ सुयौवनावक्त्रनिरीक्षणेन, लनश्चयोरागलवो मनोऽन्तः । न शुक्लसिद्धान्तसमुद्रमध्ये, धौतो ऽप्पमात्तारक ? कोनहेतुः ॥५॥ वपुर्नवर्य न गुणवजोमे, न शुद्धिमान्कोऽपिकलाकलापः । स्फुरत्प्रभावः प्रभुता न काऽपि, तथाऽप्यहङ्कारनिपीडितोऽस्मि ॥८६॥ मायुर्वजत्याशु न पापबुद्धि-र्वयोगतं नो विषयामिलापः। भैषज्यकार्ये विहितोऽति यत्नो-धर्मे न मे मोहविजृम्भित हा ? ॥ ८७ ॥ नात्मा न पुण्यं न भवो न पापं, दुरुक्तिरेषा दुरितौषमूला । श्रोत्रे मया:धारि विमूढता मे, विग्विद्यमाने खलु शासनार्के ॥ ८८॥ न देवपूजा न च पात्रसेवा, न श्राद्धधर्मो न च साधुधर्मः । व्यर्थीकृतं प्राप्य मनुष्यजन्म, सर्व मयतजलमन्धनाऽमम् ॥ ८९ ॥ चक्रे मया कामवशंगतेन, भोगेषु पर्यन्तभयप्रदेषु । स्पृहा न धर्मे जिनराजदिष्टे, लोकद्वयानन्दविधानदचे ॥६॥ सुमोगलीला न तु रोगकीला, धनागमोनो मरणागमश्च । नारी न कारा नरकस्य बुद्धौ, सदाऽधमेनैव मया व्यचिन्ति ।।शा धृतं न साधोहदि शीलरत्न, यशोऽर्जितं नैव परोपकारात् । कृतानि वीर्णोद्धरणानि नात्र, वृथा मया हारितमेवजन्म ॥ ९२ ।। गुरुक्तवाक्येषु न रागबुद्धि-नंदुर्जनोक्तौ विहिता च शान्तिः । नाध्यात्मलेशो मयिकोऽपि नाथ, कथं तरेयं भवदुःखराशिम् ॥ १३ ॥ पूर्वेभवे नार्जितमस्तिपुण्य, मागामि
१ शुद्धः।
For Private And Personlige Only