________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
विशीर्णनेपथ्यजुषःक्षुधार्चा-बभूवुराक्रन्दपरायणास्ते । विलोकमानस्यनरेशितुस्ता-न्द्रीडा हृदि स्थानमनाप सर्वान् ॥ १७॥ गच्छत्सु तेम्वेकसरित्समागा-द्रम्या ततोभूरिजलप्रवाहा । प्रोवाच मनुर्जननी पिपासा, दुनोतिमामम्ब ? जलं समानय ॥१८॥ तत्रैव मुक्त्वा नपतिः स सर्वान्, जलं प्रमातुं तटिनी प्रतीये । जगाम सद्यस्तटमुग्रवीर्यः, किंदुर्घटकार्यचिकीर्षकाणाम् ॥ १६॥ कोऽतिभार समर्थानां, किंदूरच्यवसायिनाम् । कोहितप्यति वित्तेन, किमशक्यं महात्मनाम ॥२० । प्रन्थिश्चपुत्रौच निधाय भूमा-बानीय सा पाययतिस्म वारि । तावद् द्वितीयो लघुकेतुसेनो,-वरापगाया इदतिस्म तीरे ॥२१॥ शुद्धिं तदीयोपयसा विधाय, समागमत्तत्र सती सुशीला । तावत्समेत्याशु कुतोऽपिचौरी-ग्रन्धि गृहीत्वा प्रपलाय्यजग्मिवान् ॥ २२॥ प्रकम्पमानावयवः स चौरः, समाश्रितोवृक्षघटानिकुञ्जम् । निष्पन्नकार्यः समभूदकाण्डे, सम्पत्तिमासाद्य न मोदते कः ॥ २३ ॥ समेत्यतत्राशु नृपाङ्गना तं, अन्थि समादातुमियेष यावत् । अलचितग्रन्थिधना तदानी, विलोकितुं सा परितः प्रवृत्ता ॥ २४ ॥ हाहेति सा दीनमुखी रुदन्ती, शोकाग्नितता समवाप्य मूर्छाम् । निर्मूलवाताहतवृक्षवत्साक्, पपातभूमौ विगतप्रभावा ॥२॥ विचेतना मातरमीक्षमाणौ, चक्रन्दतुभूरिवेण सूनू । सरित्प्रवाहस्तदनन्पदुःखा,-सुदुःखितः स्तब्ध इवाजनिष्ट ॥ २६ ।। निशम्य तद्रोदनमाशुभीमो-व्याघुय्यतत्रैवसमाजगाम । गतो धनग्रन्थिरितिब्रुवाण, शोकाऽन्धिकल्लोलहतो न्यमजन ॥२७॥ शनैः शनै डिनिधानभीमो-निस्तीर्य सद्दाखमहोदधिश्च । चिरं धनोचैः स्वनरुद्धकण्ठौ, तौ सान्त्वयामास सुतौ रुदन्तौ ॥२८॥ निषेविता शीतसमीरणेन, सचेतना कृत्गता सुशीला । बभूव निःश्वासततिं सुदीर्घ, वितन्वती दुःखभरस्मरन्ती ॥२९॥ मार्या समनुव्यसनार्णवस्थी, विलोक्य वित्रस्तमना नरेशः। दुःस्थामवस्थास्वगता शुशोच, दैवप्रभावोहि विचित्र आस्ते ॥३०॥
For Private And Personlige Only