________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
चरित्रम् ।
॥ १७ ॥
→→→→→→***@3
→***--•*••**••**•-•*O***«X03
www.kobatirth.org
कर्मकरा नरेन्द्र, वयंन किश्चिनरपाल ? विद्मः । ततो निजस्थानभियाय राजा, तच्छुद्धिहेतोर्विससर्ज भृत्यान् ||४|| निवध्य तान्मंतु समानयन्तु, धावन्तुशीघ्रं प्रवराश्ववाराः । निदेशमादाय तदीयभृत्या-भ्रान्त्वा वनं राजगृहं समेयुः || ५ || प्रणश्य तेक्काऽपिगता विनष्टा- इत्थंस्वदूतोक्तवचोनिशम्य । सिद्धाभिलाषः स जगाद राझीं पापंगतं मङ्गलमेवजातम् ॥ ६ ॥ श्राकार्य सामन्त नृपान्प्रभाते, राज्याभिषेकस्य शुभमुहूर्त्तम् । विनिर्णयामास नरेन्द्रमानी, वैज्ञानिकै राजपदामिलापी ॥ ७ ॥ नैमित्तिकाऽऽदिष्टशुमे मुहूर्त्ते, राज्येऽभिषिक्तः प्रवरैरमात्यैः । राज्यश्रियं सोऽपि बभारमोदा-त्पितुः सकाशात्समनुप्रपन्नाम् ||८|| जज्ञेतदाज्ञा वितत्चणेन, प्रमोदमीयुर्मनुजास्तदीयाः । जयाऽभिघोषोन गरेबभूव, चिन्तां परांप्राप नयज्ञवर्गः || ९ || उत्पादितो महाननर्थ- वकार बन्धुं वनवासिनं हा ? विनाऽऽगसा स्वीयवशोदितेन, राज्यस्यलोभात्किमु कर्मणा वा ॥ १०॥ निन्दन्ति केचिच्चपरे स्तुवन्ति, द्विघोक्ति भाजोहिजनाः पृथिव्याम् । राज्यश्रियंश्रीहरिषेणभूभृद्-चुभोज सर्वत्र दिशन्विभूतिम् ॥ ११ ॥ भीमोऽथ चौरापहृतस्वं ऊचे, भार्यांशरीरस्यविभूषणानि । निबध्यवस्त्रेण निधेहिमूर्ध्नि, सर्वेवयंधीरतया व्रजाम ॥ १२ ॥ गतं धनं तत्किमु शोचनीयं, विद्युच्चलं यत्प्रवदन्ति विज्ञाः । यदन्तिकस्थं बहुमाननीयं गतेहिनीरे किमु सेतुबन्धः ॥ १३ ॥ गतं न शोचन्ति विवेकमाज - स्वदेवविज्ञानफलं वदन्ति । स्वस्थे शरीरे नहिकाऽपिचिन्ता, जीवन्नरो भद्रशतानि पश्येत् ॥ १४ ॥ ततः स बद्ध्वा निजभूषणानि, वस्त्रेणदेव्याः शिरसिप्रमुच्य रुग्यौ कुमारौ स्वयमेव धृत्वा चचाल चाग्रे भयभीतचेताः || १५ || प्रवृद्धशो फार्त्तिगतौ कुमारी, गन्तुं न शक्यौ किमतोविधेयम् । क्रूरै महासत्त्वगणैर्वनेऽस्मि - निषेवितेऽनर्थकरोनिवासः ॥ १६ ॥
१ मार्याकथितेन. २ धनः ।
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandir
4+3
*** •€०-***
चतुर्थ
सर्गः ।