________________
ShriMahiavir JanArachanaKendra
Acharya:shaKailassagarsunGyanmandir
गतं न शोचन्ति विवेकवन्तः । जानाति कश्चियदि नोमनर्थ-स्तस्माद्गतिर्गततया विधेया ॥ १७२ ॥ इतिप्रयुक्त्या धृतधैर्यवर्मा, सपुत्रमार्यः समयोचितज्ञः । सिंहोरगव्याघ्रगजानरेशो-निरीक्षमाणो विचचार दावम् ॥ १७३ ॥
आसीच्छीसुखसागरः श्रुततपागच्छाम्बरोपणप्रमः,
सूरिश्रीयुतबुद्धिसागरगुरुस्तत्पादसेवारतः । तच्छिम्येण विनिर्मिते सुललिते सर्गस्तृतीयोऽगमत् ,
श्रीमत्सूर्यजितान्धिना सुचरिते श्रीभीमसेनाभिधे ॥ १७४ ॥ इति श्रीभीमसेननृपचरित्रे तृतीयः सर्गः समाप्तः॥
अथचतुर्थसर्गः ॥
कल्याणवचीवरवारिदो या, समुन्नसत्कर्मणौघवहिः । विनाभ्रसंमेदनमारुतच, तनोतु लक्ष्मी स जिनेन्द्रवीरः ॥१॥ इतोत्रपालुईरिषेणभूपो-गृहीतनिष्कोषमयप्रदाऽसिः । रक्तेचणः क्रोधविमूढबुद्धि-मिनिहन्तुं गृहमाप तस्य ॥२॥ विलो. | कितं सर्वत एव तेन, नकोऽपि तदृष्टिपथंजगाम । भृत्यानपृच्छत्कगतोनरेशः, किं रचितंमेऽत्रगर्भवद्भिः ॥ ३ ॥ वभाषिरे
For Private And Personlige Only