________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
श्री
तृतीया सर्गः।
भीमसेनचरित्रम् ।
BI दृष्टयः ॥ १५८ ॥ विधिलीयान्किल लोकविश्रुतो-बभूव नास्मात्प्रवलोऽपरोमुवि । ततस्तमेवात्र विचिन्त्य मानसे, सदा
रमन्ते मनुजा विचक्षणाः ॥ १५६ ॥ इति मतिमुपधाय ती कुमारी, विशदविचारनिषक्तबुद्धिभासौ । स्वकृतमनुगती यथोपपत्र, मनसि विषादमवापतुर्न किञ्चित् ॥ १६० ।। दशाननो दैववशाद्विनाश-मबाप सीतापितदृष्टिलेशः । दुर्योधनथाऽपि तथैवदैवा-दियाय पञ्चत्वमनन्यवीर्यः॥१६॥ कैलाससंस्थस्य हरस्य दैवा-मग्नत्वमासीच्चपिशाचसङ्गः। महापहिशय्या प्रबभूव दैवा-वक्ष्मीपतेः चीरनिधिस्थितस्य ॥ १६२ ॥ ध्यात्वेति निर्वेदगती कुमारी, निद्रासुखं भेजतुरश्रमेण । कियचिरं दैवहतप्रभावो-जागतिं दुःखोदधिमग्नजीवः ॥१६३ ॥ ग्रन्धि मणीनां रहसि प्रगोप्य, सुष्वापमीमोऽपि ततः समायः । श्रान्तोऽध्वखेदेन सुखेन घोरा, निद्रामवापुः सकलास्ततस्ते ॥ १६४ ॥ पस्पर्श किंश्चित्सुतदेहमाशु, तेनैव ताभ्यांभुवि लोठनं कृतम् । तजन्यघाताद्रुधिरप्रवाहो-जज्ञे ज्वलद्वह्निसमञ्चपीडनम् ॥ १६५ ॥ तत्कालसञ्जातसमीरणेन, शीतेन शोफोद्गमउग्र प्रासीत् । पजागरिष्यद्यदिवालयुग्म-मज्ञास्यदेतां गुरुवेदनां हि ॥ १६६ ॥ परस्परं पुत्रनिमग्नचित्तौ, वौ दम्पती चक्रतुरेकभावौ । विलापकल्पं विविधं ततस्तौ, निद्राऽमजत् शाश्वतवैरिणीव ॥ १६७ ॥ इतोन चौरा हतदेवयोगा-समाययु
द्रव्यचयं गृहीत्वा । कुबन्तरेऽप्यविभागहेतो-र्जग्मुर्त्यलोकन्त च रत्नपेटाः ॥ १६८ ।। सकौतुकाः शीघमिमाः समस्ता* लात्वा समीयुनिजसब हृष्टाः । मानुष्यकर्त्तव्यमहोकियदि, पूर्वार्जितं दैववशाल्लभेत ॥ १६९ ॥ उदीयमानेऽथ रखो प्रभाते,
विनीतनिद्राः प्रगुणीवभूवुः । विलोकयामासुरिवात्मतत्र, ग्यासक्तचित्ताः प्रियमञ्जुषास्ते ॥१७०॥ अदृष्टपेटा निपपात भूमाववाप्य मूर्छा महिषी शुचार्चा । शीतादियोगेन घराधवस्ता, चैतन्यमासादयविस्म सबः ॥१७१।। न रोदनस्यावसरोजजाये ?
॥१६॥
For Private And Personlige Only