________________
ShriMahavir JanArchanaKendra
Acha Sharing
पदं न शेकश्चलितुं समर्थाः ॥ १४६ ॥ कुव्यन्तिके तस्थुरनुत्सुकास्ते, सुप्तौ कुमारौ भुवि खिनदेही । कराम्बुजस्थापितमर्द देशी, शिरीषपुष्पोपमदेहभासौ ॥ १४७ ।। क्वराजसमातिसमृद्धिजुष्टं, क्वचातिकष्टो विपिनप्रवासः । क भूमिशय्या बहुदर्भमूला, व तूलिकाऽऽच्छादितमासनंतत् ॥ १४८ ।। कचिद्भौशय्या, कचिदपि च सानैवमिलति, कचिद् व्याघ्रादीनां, मयमतुलमाशु प्रसरति । क्वचिच्छाकाहारो-भवति सुखिना शोकजनको-विचित्रा दैवीयं, प्रकटरचना स्वार्थहतका ॥ १४६ ॥ शुभाऽऽशंसी लोको-विरचयति कार्याणि सकल-स्तथाप्यापत्तीना, भवति पदमर्थेन विकलः। सदा कर्माधीनाभवजलधिपारं दुरधिगं, लभन्ते नो व्यग्राः, कलिमलसमाच्छादितधियः ।। ११० ॥ महाईमाणिक्यगणोपनद्धं, विराजितं वस्तुगणैश्चयोग्यैः । प्रासादमानन्दनिधि पुरा यो, विभूषयामासतुरुग्रवीयौँ ॥ १५१॥ तौचाऽधुना जीर्णतणैर्निबद्धां. दुपापणीयामपि मन्यमानौ । लघुकुटी दावगती कुमारी, विचरतुर्दैववशा हि लोकाः ॥ १५२ ॥ महारथौ यो कमरौ बभचतुः, पुराधिरूढौ नृपतेरासनम् । परिभ्रमन्तौ गिरिगह्वरान्तरे, शिलातलं भूषयतोऽधुना तकौ ॥१५३ ।। सुखेन निद्रा जहतः पुरा यो, गीतप्रवन्धैः स्तुतिपाठकानाम् । तीचाऽधुनाऽमङ्गलहेतुभूतैः, शिवानिनादैविंगतप्रभावी ॥ १५४॥ रथाधिरूढी कुमरौ पुरा यौ, विरेजतुश्चन्दनचर्चिताङ्गो । अरण्यसञ्चारकरौ पदाती, तौ तिष्ठतः संप्रति रेणुरूक्षौ ॥ १५५ ॥ बनान्त शय्यास्थितदेहदण्डौ, गिरीन्द्रजातद्विरदाकृती तौ । भूपोऽवदद्दीनमुखः कुमारी, निरीक्षमाणो विपिने सभार्यः १५६ ॥ पुरा प्रमोदैकनिधी बभूवतु-यौलोकमान्यौ महनीयविग्रहो । तावेव संप्रत्यमितो भयावहे, निषीदतः कुण्ठितदर्भके बने ॥१७॥ विधेविधानं प्रसमीक्ष्य सजना, शुभाऽशुभं कर्म कृतं हि मन्वते । न मानसान्तः सुखदुःखभावना, विचिन्तयन्त्यक्षुभितात्म
For Private And Personlige Only