________________
Shri Mahavir Jain Aradhana Kendra
←*@*********6*→→
61
www.bobatirth.org.
तूलिकाशय्या - श्रीहरं रुचिरप्रभम् ॥ ३०० ॥ निवध्य तुरगं तत्र, धनुष्पाणिर्वनेचरः । व्यज्ञापयन्नृपं चेति, स्वपिहि क्ष्मापते ? सुखम् ।। ३०१ ।। शबरस्य परां भक्ति, चिन्तयन्नृपतिः स्वयम् । सुष्वाप स पुनर्भ्राम्यन्, तस्थौ भूपस्य पार्श्वतः ॥ ३०२ ॥ तमस्विन्यां निवृत्तायां, सह नक्षत्रवारकैः । सुमेरुशृङ्गमुतु सहस्रांशुरशिश्रियत् ॥ ३०३ ॥ तदा तुरगपादानां, पद्धतिमनुसृत्य च । नृपसैन्यं समागच्छ - चत्र सुप्तः प्रजेश्वरः || ३०४ || विनिद्रः समभूद्भूपः स्तुतिभिर्बन्दिनामथ । स्वयं तुरगमारुझ, तमप्यारोहयद्धये ॥ ३०५ ॥ ससैन्यः स ततो यातो - भूपतिर्नगरं निजम् । पौरैर्वर्द्धापितः सम्यक्, मिथः स्पर्द्धानुबन्धः ॥ ३०६ ॥ नृपतिः स्नानवेलायां, समिल्लः स्नानमाचरत् । श्रईणां गुरुदेवानां चकार विधिना ततः ॥ ३०७ ॥ बुभुजे भूपतिस्तेन, किरातेन समं मुदा । स्वादिष्टानि सुभोज्यानि, स्थितेन प्रवराऽऽसने ॥ ३०८ ॥ ताम्बूलं दापितं तेन, कर्पूरखण्डवासितम् । एलाक्रमुकमुख्यश्च, मुखवासोऽतिसौरभः ॥ ३०६ ॥ स्वहस्तेन नरेन्द्रेण विलेपश्चन्दनद्रवैः । व्यधीयत वपुष्यस्य, कृतज्ञत्वधिया चिरम् ॥ ३१० ॥ दिव्ये च वाससी तस्मै दत्तवान् वसुधाधिपः । भूषणैर्भूषयामास, स्वाङ्गलमै - स्तमुच्चकैः ।। ३११ ।। ततश्चास्थानवेलायां, शवरेण समन्वितः । नृपतिः संसदं प्राप-न्मधुनेव मनोभवः || ३१२ ।। सामन्तसचिवाः प्रोचुः क एष पुरुषस्त्वया । देववत्पूजितो देव १ सर्वमेतन्निवेद्यताम् ॥ ३१३ ॥ अश्वाऽपहारमारभ्य यावत्सैन्यसमा - गमम् । वनेचरस्य वृत्तान्तं, नरेन्द्रेण निवेदितम् ॥ ३१४ ॥ सदःस्थितैः समैस्तस्य, प्रशंसा बहुधा कृता । नाटकादिविनोदच, नरेन्द्रेण प्रदर्शितः ॥ ३१५ ।। अन्तःपुरपुरन्ध्याः स-सेव्यस्त्वेन समर्पितः । नरेन्द्रेण पुनः प्रोचे, प्रमदेऽयं महापुमान् ॥ ३१६ ॥ विपिने भ्रमतोथोरे, जीवितव्यप्रदोऽस्ति मे । सेवनीयस्त्वया पूज्य - बुद्ध्याऽयमुचिताऽर्श्वया ॥ ३१७ ॥ श्रमि
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
•C©*••**••**********OK →→**•£€