________________
Acharya Shri Kasagarten Gyaan
दशमः सर्गः।
भीमसेनचरित्र।
तस्मि-भूपतौ सकलत्रके । विजयसेनमार्याऽपि, तत्पृष्ठे दृष्टिमविपत् ॥ १३ ॥ दृष्टिमार्गमतिक्रम्य, ससैन्यो नृपतिनिजम् । पन्थानं जग्मिवांस्ताव-त्स्थिता तत्र सुलोचना ॥१४॥ ततः सा नृपतेर्भार्या, दुःखितास्वनिकेतनम् । आजगाम वियोगाऽऽर्ता, दुःसहं हि वियोजनम् ॥ १५॥ भीमसेननरेशोऽथ, वर्त्मनि सुखतोऽवजत् । सेव्यमानो जनवाते-गुरुभक्तिभराऽऽनतैः ॥१६॥ बलं महाप्रचण्डं तत् , बभौ चक्रिदलप्रभम् । करिणो मेघवर्णाभा-रेजिरे मदवर्षियः॥१७॥ शरत्कालेऽपि वर्षायाः, संभ्रमोऽभून्मदाम्बुभिः। दन्तिनां पकिलो भूमि, पश्यतां मन्दगामिनाम् ॥ १८॥ मदगन्धसमाकृष्टा-रोलम्बा गण्डमित्तिषु । गजाना स्पर्धया पेतु,-बधिरीकृतदिङ्मुखाः ॥१९॥ मेघनादभ्रमं कुर्वत , केकिवृन्द मुदान्वितम् । गर्जारवं मुहुस्तेने, श्रवणाऽ मृतसोदरम् ।।२०।। कुरंगवच्च रङ्गन्ता, परितश्चलवृत्तयः । पतन्तिस्म तुरासाहः, पवनोपमरंहसः ॥२१॥ हेपारवं मुदा तेनुविद्विषां हृदयस्थलम् । पाटयन्त इवार्वन्तः, सादिभिः कृष्टरश्मयः ॥ २२ ॥ सांग्रामिकरथबात-चक्रचित्कारकै शम् । दिक्चक्रं नादितं जज्ञे, भीरूणां भयदायकैः ॥२३॥ शस्त्रास्त्रौषभृताऽनासि, पथ्यनेकानि रेजिरे । तदुद्धृतरजोभिश्च, दहशे न दिवाकरः ।।२४॥ भूरिसैन्यभराक्रान्ता, मेदिनी भडराऽभवत् । धूलिभिषूसराकार-मंचरं समजायत ।। २५॥ सेनागणसमुद्धृत-रजः पटलमण्डितः। सरोगणो विलीनोऽभूत् , पालीमात्राऽवशेषितः॥२६॥ इत्युद्धतमहासैन्य-वृन्देन भीमभूपतिः। पुरपत्तनखेटानि, लक्ष्यन्मार्गमत्यजत् ॥ २७ ॥ ब्रजतश्चैकदा तस्य, वर्त्मन्यागात्सरिद्वरा । भागीरथी वयोवृन्दै- दिता १ प्रामोवृत्यावृतः स्यान्नगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं नद्यद्रिवेष्टं परिवृतमभितः कर्बर्ट पर्वतेन । प्रामैयुक्तंमडम्बदलितदशशतैः पत्तनं रवयोनिः, द्रोणाख्यं सिन्धुवेलावलयितमय सम्बाधनं चाऽद्रिशृङ्गे ॥१॥
॥५०॥
For Private And Personale Only