________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
एकादशः सर्गः।
भीमसेनचरित्रे।
॥ ५७॥
कतिचित्सजनानाच, सङ्गमं दृष्टुमिच्छया ॥३३॥ महताऽऽडम्बरेणैव-मविलम्बेन वाटिकाम् । निकषाऽऽगत्य तत्सर्व, सैन्यं भूपतिरत्यजत् ॥३४॥ पादचारी स्वयंभूत्वा, मुनिपार्श्वमुपागमत् । पञ्चाङ्गप्रणिपातेन, ववन्दे मुनिपुङ्गवम् ॥ ३५॥ मुनीन्द्रोऽपि निजानन्द-निमग्नः क्षीणकल्मषः । धर्मलामं ददातिस्म, कर्मवारिविशोषकम् ।। ३६ ।। सुयोजितकरः क्षमापोजगाद मुनिपुङ्गवम् । संसारतापतप्तं मां, पाययस्व वचःसुधाम् ।। ३७॥ परोपकारसंघाने, गृहीतव्रतसंपदः । सन्ति सन्तः सदा लोके, पुनीतवसुधातलाः ॥३८॥ संसाराम्बुधिमग्नं मां, तारयस्व मुनीश्वर । पूर्वपुण्यप्रभावेण, दर्शनं भवतोऽजनि ॥ ३९ ॥ एवं विनयसंपन्न, निशम्य भूपभाषितम् । मुनीश्वरः समारेभे, देशनां कर्मतर्जनीम् ।। ४. ॥ शृण्वन्तु भविकाः! सर्वे, समाहितमनोरथाः। धर्माऽधर्मविवेकेन, पुण्यपापव्यवस्थितिः॥४१॥ धर्मेण प्राप्यते राज्यं, धर्मेणैव महत्कुलम् । धर्म
वोत्तमा लोके, स्थितिस्तस्माचमाचरेत् ॥ ४२ ॥ जीवोऽयं भविका ? भ्रान्तो-योनिषु निजकर्मणा । चतुरशीतिलक्षेषु, सुखदुःखाऽनुभावितः॥ ४३।। गर्भाऽऽवासे महद्दःखं प्राणिमि-वेद्यते भृशम् । ललिताऽङ्गकुमारस्य, दृष्टान्तोत्र विभाव्यताम् ॥४४॥ अस्तीह भरतक्षेत्रे, वसन्तपुरपत्तनम् । शतायुधोऽभवत्चत्र, भूपतिर्भूरिविक्रमः ॥ ४५ ॥ चन्द्रावती बभूवास्य, रूपलावण्य| मन्दिरम् । अन्यदा सा निजावासे, वातायनगताऽभवत् ॥ ४६॥ रम्परूपं युवानं सा, कंचिदालोक्य विस्मिता । कौतुकितेव तत्रैव, निश्चलावयवाऽभवत् ।। ४७॥ अभ्यासवर्तिनी दासी, विलोक्य तां तथागतिम् । स्वचित्ते चिन्तयामास, किमसौ चिन्तयत्यपि ॥४८॥ मन्येऽहं किमसौ देवी, पश्यन्ती स्थिरदृष्टिका। चित्रकर्मस्थनारीव, स्थिताऽस्ति विस्मयान्विता ॥४६॥ तयाऽपि प्रेक्षितः सोऽपि, पुरुषःशोभनाऽऽकृतिः। चिन्तितं च पुमानेष, देव्याश्चित्तहरो ध्रुवम् ॥५०॥ विज्ञप्ता च तया
For Private And Personlige Only