________________
Shri Mahavir Jain Aradhana Kendra
*****+++++
www.kobarth.org
कर्मपाशकान् ॥ १५ ॥ तपस्विनो वयोवृद्धाः श्रुतसंपन्नबुद्धयः । श्रात्मज्ञानरतास्तत्र ननन्दुर्गुणशालिनः ॥ १६ ॥ वनपालस्ततो मोदा - दलङ्कारविभूषितः । उपहारकरोदीप्तं जगाम नृपमन्दिरम् || १७ | सभास्थानं समासाद्य, जयशब्दं समुच्चरन् । ललाटन्यस्तहस्ताब्जः, सुरेरागमनं जगौ ॥१८॥ सुधोपमानं तद्वाक्यं, मालाकारनिवेदितम् । निशम्य जातरोमाची - भीमसे नृपोऽभवत् || १६ || अमन्दानन्दमनः स तुष्टिदानसमुत्सुकः । सार्द्धद्वादशलचाणि, हेम्नां तस्मै प्रदत्तवान् ॥ २० ॥ उद्यानपालको हृष्टो - नवागात्स्वनिकेतनम् । महतां दर्शने मोदः, कस्य चित्ते हि नो भवेत् १ ॥ २१ ॥ अथ भीमनराधीश, -स्तलारचं समादिशत् । नगरं सकलं सर्ज, कारयेत्यविलंबतः ।। २२ ।। दुर्गपालो नृपादेशा - नगरी तोरणादिभिः । मण्डितां कारयामास नृपादेशो हि दुःसहः ॥ २३ ॥ सेनान्यञ्च समाहूय, कथयामास भूपतिः । संनह्यतां निजं सैन्यं, गुरुवन्दनहेतवे ॥ २४ ॥ सेनानीस्तूर्णमादाय, चतुरङ्गबलं तदा । मोदमानमनोवृत्ती - राजद्वारमुपागमत् ।। २५ ।। भूपतिः कारयित्वाऽथ, तैलाभ्यङ्गविलेपनम् | स्नात्वा शुद्धोदकेनाऽऽशु, दीव्यवस्त्राणि पर्यधात् ॥ २६ ॥ अनर्घ्यरत्नभूषामि - दीप्यमानशरीरकः । महामतङ्गजारूढः, श्वेताऽऽतपत्रशोभितः ||२७|| सौवर्णदण्डव्यजनै - वामरैः फेनसंनिभैः । वीज्यमानो व्यराजत्स, राजवर्त्मनि भूपतिः ॥ २८ ॥ चतुरङ्गबलोपेतः, सामन्तगणवेष्टितः । शोभतेस्म धराधीशो- नचत्राऽधिपतिर्यथा ॥ २६ ॥ अनर्घ्यनेपथ्यविराजमाना, रथाऽधिरूढा प्रययौ सुशीला । दासीगणैः सेवितपादपद्मा, नृपेण सार्द्ध मुदमादधाना ॥ ३० ॥ वाद्यानि विविधान्यारा - द्वादयन्तिस्म वादकाः । श्रवणेन्द्रियरन्ध्राणि कुर्वन्ति निष्फलानि च ॥ ३१ ॥ पौराणां श्रेणयस्तत्र, मुनिदर्शनलोलुपाः । अहंपूर्विकया जग्मु-स्त्रुय्यगात्रविभूषणाः ॥ ३२ ॥ दिदृचवः प्रयान्तिस्म, केचित्कौतुकचेतसः ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
+++***+GK ******