________________
Shri Mahavir Jain Aradhana Kendra
श्री भीमसेन
चरित्रम् |
॥ १३ ॥
*******************
www.kobatirth.org
गतेऽन्यदावनम् । उद्यानपालेन फलानि पश्च, ताभ्यां प्रदत्तानि दिने च तस्मिन् ॥ ८२ ॥ फलानि पञ्चैव विलोक्य दास्यौ, कर्त्तुं विवादं प्रबलं विलग्ने | आपन्नदास्या अपि जन्तवोहि, परप्रभावेण महोर्जिताः स्युः ॥ ८३ ॥ आम्रोऽन्वहं षट् व्यतरत्फलानि, तस्मिन्दिने पश्च फलान्ययच्छत् । भाविप्रबन्धं किलकर्मजातं, देवोऽन्यथा कर्तुमपि प्रभुर्नो ॥ ८४॥ दासी सुनन्दा विमलामुवाच, फलत्रयं तेषु मदीयमस्ति । त्वं द्वे गृहीत्वा ब्रज मा विलम्बं, कुरुष्व मौनेन मया वितीर्णे ॥ ८५ ॥ नरेन्द्रदास्यस्म्यहमित्युदीर्य, ययौ सुनन्दाऽऽग्रफलानि लात्वा । विषण्णचेता विमला फलेद्वे, त्यक्त्वैव तत्र व्रजतिस्म सौधम् ||८६ ॥ निरीच्य दासीं सुरसुन्दरी निज, पप्रच्छ खिन्नेति कुतोऽद्यजाता १ । त्वया फलान्यद्य किमाहृतानि नो, निःश्वासहेतुं वद मामिदानीम् ॥ ८७ ॥ श्रुत्वा तदुक्तं विमला क्रुधार्त्ता, वचोऽत्रवीत्स्वामिनि ! नैव वाच्यम् । श्रतः परंमत्सविधे भवत्या, कारवाक्यं विगताधिकारे १ ॥ ८८ ॥ त्वञ्चाऽप्यहं भीमनराधिपस्य, दास्यौ भवावोऽन्यभिदाऽऽवयोनो। त्वदन्तिकस्थाह मनन्पदुःख, -पात्रं प्रजाताऽस्मि कियद्रवीमि ॥ ८६ ॥ नरेन्द्रमान्याऽस्म्यहमेव दूतिके ?, त्वं भृत्यभृत्येत्यवधूय मामसौ । लात्वा सुनन्दाऽतिमदात्फलत्रयं, स्वस्थानमापत्कृतभूर्यनादरा ॥ ९० ॥ तस्माद्वरंमृत्युरनर्थहारी, न जीवितं लोकविगर्हितं च । उदीर्य सैवं गलपाशबन्धं, चकार धिक्कृत्य निजस्वभावम् ॥ ६१ ॥ निरीक्ष्य कृत्यं सुरसुन्दरी व-द्विनिन्द्यचाऽऽत्मानमनन्प खेदा । विभिद्य तत्पाशनिबन्धनं च, प्रोवाच दूतीमिति सान्त्वयन्ती ।। ९२ ।। मर्त्ताहि मे राज्यधुरां दधाति जानाति भीमं न जनोऽत्र कश्चित् । राज्याऽऽसनं चाऽपि गृहीष्यति द्राग्, निगद्य सैवं गृहमाविवेश ।। ९३ ।। सङ्कोचिताङ्गाऽवयवाऽस्वपत्सा, प्रकल्पित स्त्रीचरिताऽतिदम्भात् । तदाऽऽययौ श्रीहरिषेणभूपः पप्रच्छ दासींकगताऽस्ति राज्ञी ॥ ६४ ॥ जगाद
For Private And Personal Use Only
harya Shri Kaissagarsun Gyanmandir
1*+******+******++++******+364-65
तृतीयः सर्ग: ।
॥ १३ ॥