________________
Shri Mahavir Jain Aradhana Kendra
10*%*********
www.kobatirth.org
देवाधिदेवस्य पदारविन्दं, स्पृशाम्यधिष्ठाय करीन्द्रकुम्भम् । तृतीयमासीति नरेन्द्रपत्न्या - बलिष्ठसैन्यैः सह दोहदोऽभूत् ॥ ६९ ।। अपूरयतं तरसा विवेकी, जिनेन्द्रभक्तो नृपभीमसेनः । धर्मानुगानां सुधियामसाध्यं किं विद्यते शक्तिसमन्वितानाम् ॥ ७० ॥ ग्रह्रैस्ततः सौम्यतरैर्निरीचिते, शुभे चणे पुत्रमसूत शोभनम् । सुलक्षण श्रेणिविराजिताऽऽशयं, सती सुशीला नरदेववल्लभा ॥ ७१ ॥ सुतस्य जन्म ब्रुवते जनाय, वितीर्य दानं नृपतिर्निकामम् । जातस्य संस्कारमथो व्यवत, गुरुप्रयुक्तो निजवैभवेन ॥ ७२ ॥ अहसि द्वादशके प्रपन्ने, श्री भीमसेनः स्वजनैः समेतः । स्वमाऽर्थविन्नाम तदीयमावि श्वकार मोदादिति देवसेनम् ॥ ७३ ॥ विशुद्धशीतांशुकलेव बालो- गुणैरवालो ववृवेऽनुवासरम् । शुद्धान्तनारीगणमोदकारी, पितुः प्रमोदेन सहाऽद्भुतश्रिकः ||७४|| अथाऽन्यदा सैव नरेन्द्र भार्या, निद्रायमाणा शयनेमृदिम्नि । इन्द्रध्वजं चारुविमानसंस्थं, तुङ्गं समैचिष्ट निशाऽवसाने || ७५ || प्रबुध्य सा तुष्टमना विचिन्त्य, स्वप्नं शुभं तत्क्षण मुजिहाना । गत्वाऽन्तिकं मर्चु रनर्घ्य शय्यां, निवेदयामास मनोगतं तत् ।। ७६ ।। पुत्रप्रदं स्वप्रमिदं विभाव्य, व्यजिज्ञपत्तन्नृपतिः सुशीलाम् । सूनुस्त्वदीयः कमलाचि ! भावी, स्वप्नप्रभावेण कुलप्रदीपः ।। ७७ ।। बभूव सा गर्भवती क्रमेण प्रतीर्य पीडामथ दोहदस्य । दिनेषु गर्भस्य गतेषु सूनुं, सूतेस्म सल्लक्षण। जिराजम् ॥ ७८ ॥ संपादिताऽशेष जनिक्रियार्थः पतिः पृथिव्याः प्रथितप्रमोदः । स्वप्नार्थमालक्ष्य हि केतुसेनमित्याख्यया ख्यापयतिस्म सूनुम् ॥ ७९ ॥ परस्परस्नेहनिबद्धमानसौ, सुतावुभौ तोषयतः स्म भूपतिम् । जनन्युदाराच तदीयचित्र - वान्यक्रियां वीक्ष्य महोत्सुकाऽभवत् ॥ ८० ॥ अथोल्लसत्पादपसम्पदाश्रित, मुद्यान मासीदिव नन्दनं प्रभोः । तत्राऽस्ति चैकाऽऽम्रतरुः सदाफलो, - ददाति नित्यं फलषट्कमुत्तमम् ॥ ८१ ॥ श्रीमीमभूभृद्धरिषेणदूत्या-वानेतुमात्राणि
३
For Private And Personal Use Only
Kallissagarsun Gyanmandir