________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेनचरित्रम् ।
॥ १२ ॥
****
www.kobatirth.org
किमिन्द्रजालं मयका ब्यलोकि, किं देवमाया कृतकौतुका वा ? ।। ५५ ।। किं वा ममाभीष्टमनोरथानां संसूचकं दीव्यविमान मेतत् । इत्थं विकल्पान्विविधान्स्वचित्ते, चकार सा शुद्धमतिः सुशीला ॥ ५६ ॥ स्वप्नं ततो वेदयितुं नरेन्द्र-मुत्थाय शय्याSsसनतः सुरम्यात् । जगाम सद्यः कमनीयमूर्ति, फेनायिते निद्रितमासने तत् ॥ ५७ ॥ निजेन लावण्यमयेन तेजसा, विसपिंणा नैशतमोवितानकम् । निवारयन्ती चलचारुलोचना, नृपान्तिकं प्राप गरिष्ठभावतः ॥ ५८ ॥ निजवल्लभमेत्य सा सती, पतिभक्तिं प्रथमां विजानती । विनयेन विनिद्रितुं जगौ, मधुरालापकलापवादिनी ॥ ५९ ॥ वसुधाधिप ! शान्तमूर्त्तिना जनतातापनिवृत्तिरन्वहम् | क्रियते भवता महस्विना, क्रमसंसाधितधर्मकर्मणा ॥ ६० ॥ भुवि सर्वजनाऽनुपालना-द्भवसि त्वं जनकः प्रजापते ? । पितरस्तु भवन्ति केवलं नृप ? तेषामिह जन्महेतवः ॥ ६१ ॥ अहमीश ! तव श्रिता वरं, क्रमपाथोजयुगं सुखास्पदम् । नरनाथ ! निरीक्षणेन मां, प्रविधेहि प्रथुमोदभाजनम् ।। ६२ ।। कृपया भवतो जना इमे, सुखसंपत्प्रवणा भवन्त्यलम् ।। जननाथ ? कृतार्थयाऽऽशु मां, चतदुर्भिच ! कटाचलेशतः ।। ६३ ।। प्रमदया गदितं वचनं श्रुति-हितकरं मधुरं वसुधाधिपः । समनुभूय विकस्वरलोचनः सविधगां रमणीं समभावयत् ॥ ६४ ॥ ततः स भूजानिरुवाच राज्ञीं, कुतोऽद्य वैकालिक आगमस्ते । तत्कारणं ब्रूहि कजाचि ! महां, न गोपनीयं खलु भर्तृपार्श्वे ।। ६५ ।। प्रियोक्तिमाकर्ण्य जगाद राज्ञी, निशागतं स्वप्नमनुत्तरं तत् । निवेद्य सर्वेऽपि हि सर्वकृत्यं, स्वस्वामिने सौख्यपरा भवन्ति ॥ ६६ ॥ स्वप्नं सतीनां न मुघेति जायते, भूमीपतिस्तां महिषीमवोचत । कुलङ्कराणां प्रथमस्ततस्तव, सुतोऽङ्गने ! कीर्त्तिकरो भविष्यति ॥ ६७ ॥ सुरेन्द्रतुल्यस्तनयो भविष्य-त्यनेन सैवं वचनं निपीय । प्रतीक्षमाणा समयं प्रसुते - निर्वाहयामास दिनानि मोदात् ॥ ६८ ॥
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
**************************
तृतीयः सर्गः ।
॥ १२ ॥