________________
ShriMahavir JanArchanaKendra
Achathan
त्वयैव, रक्ष्यं निजापत्यमिवाऽश्रमेण ॥ ४२ ॥ धर्मानुरक्तः खलुभीमसेनः, प्रधानवर्गेण विबोधितोऽपि । राज्यश्रियं नैच्छदनर्थमूला, मोक्षश्रियोऽग्रे कतमाहिसाऽस्ति ॥ ४३ ॥ योग्योऽसि राज्याय स्वमद्य सूनो ? चारित्रयोग्योऽस्मि विरक्तचेताः । तस्मात्त्वया राज्यधुरंधरेण, भाव्यं मया धर्मधुरंधरेण ॥४४॥ इति स्वजनकस्य दृढाऽऽग्रहेण, राज्यश्रियं बोटुमियेष भीमः । सद्वंशजाता विनयोपपन्नाः, पुत्रा हि तातस्य वचोऽनुरक्ताः ॥ ४५ ॥ माज्ञापिता भूपतिना ततस्तं, मन्त्रीश्वराः पौरजनैः समेताः । निवेशयामासुरनन्पमोदा-द्राज्यासने श्रीधरभीमसेनम् ॥ ४६ ॥ अथाऽवनीन्द्रः कृतसर्व कार्य-चन्द्रप्रभ सद्गुरुमाप सद्यः । गुरुधिया योग्यतमं विदित्वा, तं दीचयामास जनैः कियद्भिः ॥ ४७ ॥ तद्वल्लभाऽथ प्रियदर्शनापि, साधं सखीभिर्भवभीतचेताः। चारित्रमार्ग सुकृतकसारं, जग्राह तस्यैव गुरोः समीपे ॥४८॥ प्रपान्य सम्यक् करुणैकपात्रं, चारित्ररत्नं चरितेन चारुणा । आयुःक्षयेऽनुत्तरदेवलोकं, तो जग्मतुर्दीव्यविभासमन्वितौ ।। ४९ ॥ ततस्त्रयस्त्रिंशदुदन्वदाऽऽयुः, प्रपूर्य निर्वाणसुखं गमिष्यतः । पुण्याऽनुसारेण जना लभन्ते, सुखानि दुःखानि च कर्मयोगतः ॥५०॥ भीमोऽथ तं योग्यतमं विदित्वा, न्यवीविशत्पैतृकयौवराज्ये । शुभमुहर्ने हरिषेणबन्धु, गुणोत्तमं नम्रतयाऽतिनीचम् ॥५१॥ राज्यश्रियं पालयतिस्म नीत्या, बुद्ध्यातिशस्तो हरिषेणभूपः। निवृत्तकार्यान्तरभीमसेनो-विशुद्धधर्मार्जनतत्परोऽभूत् ॥ ५२ ॥ अथाऽन्यदा शीलवती सुशीला, स्वप्ने विमानं विशदं ददर्श । महार्हशय्यां निशि सेवमाना, दीव्योपधानां सुरसेव्यमानाम् ॥ ५३ ॥ सहस्ररश्मि निजरत्नरश्मिभि-विच्छायमातन्वदनेकधोच्छ्रितैः । दिङ्मण्डलं व्याकुलयसमन्ततः, स्वकिङ्किणीनां निनदैर्मनोहरैः, ॥५४॥ ( युग्मम् ) ॥ तदर्शनोत्पन्नकुतूहला सा, सुप्तोस्थिता तत्स्मरणं दधाना ।
For Private And Personlige Only