________________
ShriMahavir JanArchanaKendra
श्रीमीमसेनचरित्रम्।
तृतीयः सर्गः।
दृष्टमदृष्टहेतो-सुधाकृथा भूमिप ! मा प्रयासम् । कोधीधनो धेनुपयोधराग्रं-विहाय शृङ्गाग्रमहो! नु दोग्धि ।। २८ ॥ विखएडयस्तद्वचनानि भूप-स्तमस्ततिभानुरियोग्रबुद्धिः। विरुद्धमर्थ गदतः सुमंत्र !, संज्ञाऽपि ते नूनमभूदना ॥ २६ ॥ जीवःस्वयं वेद्य इहाऽस्ति देहे, सुखादिवद् बाधकविप्रयोगात् । परस्यदेहेऽपि स बुद्धिपूर्व-प्रयोगदृष्टेः स्व इवानुमेयः ॥३०॥ जन्मचणे तस्य शिशोर्विहाय, प्राचीनसंस्कारमुरोजपाने । शास्तास्ति नान्यस्तदपूर्वजन्मा, जीवोऽयमित्यात्मविदा न वाच्यम् ॥ ३१ ॥ ज्ञान नेत्रपरिग्राह्य-ममूर्त जीवमक्षयम् । मूर्चादृष्टिः प्रमातुनो-समर्थाऽस्तीह भूतले ॥ ३२ ॥ तीक्ष्णधाराऽसियष्टिः स्या-त्कथं दारयितुं प्रभुः । व्यापार्यमाणाऽपि बहु-प्रयासैदेवतापथम् ॥ ३३ ॥ भूतचतुष्कसंयोगा-जायते चेतनस्त्वया । प्रत्यपादीति नैतत्ते-वचनं युक्तिसंगतम् ॥ ३४॥ वातेरिताग्निसंतप्ते-भाजने पयसा भृते । चेतनक्षतिरेवाऽस्ति-स्फुटेति त्वं विभावय ॥ ३५ ॥ गुडादिसम्भवाशक्ति-रुन्मादकारिणी त्वया । न्यदर्शि सा कथं ब्रूहि, चेतने घटते स्फुटे ॥ ३६ ॥ तस्मादमूर्तः कर्ता च, भोक्तैकश्चेतनायुतः । निरत्ययश्चजीवोऽयं, देहाद्भिन्नोऽस्ति बुध्यताम् ॥ ३७ ॥ | स्वभावतोऽप्यूर्ध्वगतिः स नीयते, प्राकर्मभिश्चित्रगतीईठादत । प्रचण्डवातेन यथा हुताशन-शिखाकलापः सुखदुःख वेदकः ॥ ३८ ॥ तस्मात्तपोभिः सहसात्मनोऽह-मुन्मूलयिष्ये श्रितकर्मपङ्कम् । महारत्नस्य कुतोऽपिलग्नं, कः कर्दमं नो | पयसा प्रमाटि ? ॥ ३९ ॥ इत्थं निरुत्तरीचक्रे, सुमन्त्रं गुणसेनराट् । बुद्धिमन्तोहि किं लोके, चाध्यन्ते जडवादिमिः
॥४०॥ प्रातः समुत्थाय नृपः सभायां, समेत्य सार्ध निजमन्त्रिवगैः । राज्यक्रियाई सुतभीमसेनं, समाह्वय धर्मविधानदक्षम् ॥ ४१ ॥ संसारवासेन विरक्तचेता-दीक्षां गृहीत्वाऽऽत्महितं करिष्ये । अतः परं राज्यमिदं
For Private And Personlige Only