________________
जातास्ततोऽन्ये जिनधर्मरक्ताः। प्रणम्य भूपोगुरुपादपद्यं, स्वस्थानमापत्स्वजनैः समेतः ॥१५॥ राज्याईकार्याणि विचिन्तयन्स-धर्मप्रधानं गणयनरेशः । स्वापत्यवत्पालयतिस्म नीत्या, प्रजा समग्रा विनिवृत्तकामः ॥ १६ ॥ भूपोऽन्यदा चिन्तयतिस्म रात्रौ, गतं ममायुर्विफलं न धर्मः । प्रसाधितो नित्यसुखाय सम्यक्, ततो हि मौनं व्रतमाचरिष्ये ॥ १७ ॥ त्यक्त्वा गृहे रतिमधोगतिहेतुभूता-मात्मेच्छयोपनिषदर्थरसं पिबन्तः। वीतस्पृहा विषयभोगपदे विरक्ता, धन्याश्चरन्ति विजनेषु विरक्तसंगाः ॥१८॥ दिनमपि रजनी सायं प्रातः, शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायु-स्तदपि न मुश्चत्याशावायुः ॥ १६ ॥ दुरन्तसंसारसमुद्रमध्ये, विहारिणां नैव सुख नराणाम् । कलत्रपुत्रादिसमस्तवर्ग-खातुं न शक्तोऽस्ति परत्र जन्तोः ॥२०॥ सर्वज्ञसंभाषित एव धर्मः, श्रेयस्करोऽस्ति प्रथितस्त्रिलोक्याम् । तत्रापि निवृत्ति पथः प्रधानः, सद्यः सुखेनैव भवान्तकारी ॥ २१ ॥ अतो जराव्याधिमधृष्यरूपं, दूतं यथा प्रेष्य करालदंष्ट्रम् । कालोन यावद्ग्रसते यतिष्ये, तावद्वलान्मा परमार्थसिौ ॥ २२ ॥ इत्थं विनिश्चित्यस निश्चितार्थो,-मन्त्रीश्वरान् प्रातरमोघबुद्धिः। पप्रच्छभूपो मुनिधर्मवृत्ति-विवेकिनां किं हि विमोहनाय ॥ २३ ॥ ज्ञात्वा नृपं तं परलोकसिस, साम्राज्यभूतितृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्व, सम्बद्धवाणीमिति संजगाद ॥ २४ ॥ खपुष्पवद्भाति तवैवचेष्टा, निरर्थका राजशिरोमणे ! मे। तत्वं न जीवाख्यमिहास्ति लोके, कृतस्तरां तत्परलोकवार्ता ॥ २५ ॥ न प्राग्जने वमृतेः परोऽस्ति, देहे विभिने न च विद्यतेजतः । विलोक्यतेनैव विशन् ब्रज॑श्च, तस्माद्विभिमोऽत्र न कश्चिदात्मा ॥२६॥ किन्त्वत्रभूम्यग्निजलानिलानां, संसर्गतः कश्चन चेतनात्मा । गुडामपिष्टोदकधातकीना, कादम्बरीशक्तिरिवाम्युदेति ॥ २७ ॥ त्यक्त्वा ततो
For Private And Personale Only