________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
सभार्यः स मुनि प्रोचे, भगवन् ? भवतारिणीम् । दीक्षां गृहीतुकामोऽस्मि, कृपा चेद्भवदन्तिके ॥ १३५ । केचिद्वतानि संप्रापुः, श्राद्धानां भूरिभावतः । गुरुमानम्य सर्वेऽपि, भूपमुख्या ययुहम् ।। १३६ ॥ सिंहगुप्तोऽथ संमन्त्र्य, मन्त्रिभिज्येष्ठसुनवे । राज्यभारमदाच्छिक्षा-पूर्वकं नीतिशालिने ॥ १३७ ॥ प्रजापालाय लघवे, सारवस्तुचयं ददौ । अमृन्यानि च रत्नानि, संपदः कामितप्रदाः ॥ १३८॥ पुनस्तं सद्गुरुं प्राप्य, सिंहगुप्तः प्रियान्वितः। दीक्षा जग्राह मावेन, महोत्सवपुरासरम् ।।१३९॥ चारित्रधर्ममाराध्य, तपश्चरणतत्परः । राजर्षिः सप्रियः स्वर्ग, समाप्याऽऽयुः समासदत् ॥१४०॥ क्रमेण कर्मणां हास, विधाय मोक्षपत्तनम् । यास्यति नैव चित्रं तत्, यतिधर्मोहि कामधुक् ॥१४१॥ अथ तौ भ्रातरौ प्रेम्णा मिथः संमिलिताविव । मृा विभेदमापनौ, निजकार्याणि चक्रतुः ॥ १४२ ॥ भन्यदा प्रीतिमत्यग्रे, देवदत्वा स्वदतिका । विद्युन्मत्या अलङ्कारान् , प्राशंसत्तुष्टिहेतवे ॥ १४३ ॥ तदलङ्कृतिलुब्धा सा, स्वप्रियं प्रीतिमत्यवक् । विद्युन्मत्याः समानाय्य, भूषणानि प्रदेहि मे ॥ १४४ ॥ जगाद कामजिभूपः, किमेतैस्ते प्रयोजनम् । मदन्तिकेऽतिदीप्तानि, भूषणानि वहून्यपि ॥ १४५ ।। वारितेति भृशं भा, नाऽमुचत्सा तदाग्रहम् । दुराग्रहोहि नारीणां, प्रकृत्या सह निर्मितः ।। १४६ ॥ प्रजापालमथाहूय, कामजिन्नृपतिर्जगौ । प्रातस्त्वदीययोषाया-भूषणानि समानय ॥ १४७॥ मत्पत्न्यै दर्शयित्वा ते, पश्चाद्दास्यामि तान्यहम् । विधेया नाधृतिः कापि, विषयेऽस्मिस्त्वयाऽनघ? ॥१४८ ॥ प्रजापालेन दृतं स्वं, संप्रेष्य निजसबतः। भूषणानि समानाय्य, दत्तानि पृथिवीभुजे ॥ १४६ ।। प्रीतिमत्यै ददातिस्म, सोऽपि तत्प्रीतिहेतवे । प्रमदास्नेहसंबद्धार, किं न कुर्वन्ति देहिनः॥१५० ॥ भन्यान्येतानि कृत्वति, सा दधार निजाङ्गके । एतादृशानि मे स्वामिन् ?
For Private And Personlige Only