________________
Shri Mahavir Jain Aradhana Kendra
भी भीमसेन
चरित्रे ।
11 190 ||
***~******************-**--
www.kobatirth.org
गर्भस्य समये पूर्णे, पुत्रयुग्ममजीजनत् । महिषी सुन्दरश्रीकं नृपतेस्तुष्टिदायकम् ॥ ११८ ॥ द्वादशेऽह्नि तयोर्नाम, सिंहगुप्तनरेश्वरः । कामजिश्च प्रजापाल - इति निर्मितवान्मुदा ॥ ११९ ॥ तौ क्रमेणाधर्मको पित्रा, पालितौ बालचन्द्रवत् । ववृधाते समं मातुः, प्रमोदेन दिवाऽनिशम् ॥ १२० ॥ योग्यावस्थौ विदित्वा तौ, विद्याऽभ्यासकृते नृपः । कलाचार्यान्तिकेमुञ्चत्, समयझोहि बुद्धिमान् ॥ १२१ ॥ निजबुद्धिप्रभावेण पेठतुः सकलाः कलाः । युवानौ तौ स विज्ञाय, तयोरुद्वाहमातनोत् ॥ १२२ ॥ विद्युन्मत्या प्रजापालः प्रीतिमत्या च कामजित् । तौ समं संसृतिसुखं, भुञ्जातेस्म निरन्तरम् ॥ १२३ ॥ या पाथोध-निर्धर्मप्रकाशकः । श्राजगाम पुरोद्यानं, शिष्यवृन्दसमन्वितः ॥ १२४ ॥ मालाकारेण विज्ञप्तो, वन्दितुं तं मुनीश्वरम् । भूपतिर्जग्मिवान्सद्यः, स्वजनैः परिवारितः ।। १२५ ।। वन्दित्वा सद्गुरुं भक्त्या, विधिवद्विमलाऽऽशयः । नृपतिः साञ्जलिस्तस्थौ, धर्मतच्चबुभुत्सया || १२६ ॥ अन्येऽपि स्वोचितस्थाने, प्रणम्य मुनिपुङ्गवम् । तस्थुः संसारपाथोधि, सुतरं कर्तुमिच्छया ॥ १२७ ॥ गुरुणा समयज्ञेन धर्मलाभपुरःसरम् । आरेमे देशना शिष्टा, भवोदन्वद्विशोषिणी ।। १२८ ।। दुर्लभ मानवतामवाप्य, योधर्मरत्नं नकरोति साध्यम् । स मूढबुद्धिर्निजजन्मलाभं जहाति निःसंशयमल्पहेतोः ॥ १२६ ॥ जिनेन्द्रगदितो धर्मो-द्विविधो मुक्तिदायकः । महाव्रताऽऽत्मकथाद्यो- द्वितीयोऽणुव्रतात्मकः ॥ १३० ॥ प्रथमोमुनिधर्मस्तु, सर्वथा विरतिक्रियः । अचिरादक्षयं धाम, ददाति नृपशेखर १ ।। १३१ ॥ अपरोदेशतः प्रोक्तः, श्राद्धानां सुखकारकः । क्रमेण मोक्षजननः सम्यगाराधितोऽनिशम् ॥ १३२ ॥ आद्यं पालयितुं शक्ति-र्न चेत्सम्यक्त्वपूर्वकः । श्राद्धधर्मः समासेव्यः, संसारोद्धरणचमः || १३३ || देशनाऽमृतमापीय, मुनीन्द्रमुखतो नृपः । संसारं विषमं मेने, वैराग्यवासिताऽऽन्तरः ।। १३४ ।।
For Private And Personal Use Only
++**++******+******+******+++***+
Acharya Shri Kassagarsun Gyanmandir
द्वादशः
सर्गः
22 11 10 11