________________
Shri Mahavir Jain Aradhana Kendra
***693++**+40*3*** ***4.03
www.khatirth.org
धिन्यां भयप्रदाः । उपसर्गाः कृता देव्या - गजसिंहादिरूपतः ॥ १०१ ॥ विलोक्यैतान् धराधीशो - धृतधैर्योन चुचुभे । ततोऽनुकूलान्विविधा- नुपसर्गान् ददर्श सः ॥ १०२ ॥ धनधान्यादिसंपन्या, लुलुमे नैव भूपतिः । तदा सा नृपतिं प्राह, प्रत्यक्षीभूय रूपतः ।। १०३ ॥ किमर्थमुपविष्टोऽसि, भूपते ? सस्वरं व्रज । नृपस्तु स्वीकृतं ध्यानं, नाऽत्यजद्धीरमानसः ॥ १०४ ॥ पुनः प्रोवाच सा देवी, नृपतिं मधुरोक्तिभिः । किं त्वयाऽपेक्ष्यते भूमन् १ वद मे वदतांवर ? ।। १०५ ॥ सर्व जानासि देवि १ स्वं किं वदामि तवाऽग्रतः । देवी जगौ नृपं प्रीता, भृणुष्व वचनं मम ॥ १०६ ॥ त्वत्स्वरूपं समालोक्य, कामेन पीडिताऽस्म्यहम् । स्वदङ्गसङ्गमिच्छामि प्रीणयस्त्र महीप १ माम् ॥ १०७ ॥ ततोऽहं साधयिष्यामि, भूपते ? त्वत्समीहितम् । श्रुत्वैतद्वचनं देव्या - भूपतिर्मोनभागभूत् ॥ १०८ ॥ स जगौ कालिके १ नैवत् प्राणान्तेऽपि तवेप्सितम् । करिष्ये दुर्गतेर्मूलं, नैवं वाच्यं पुनस्त्वया ।। १०९ ।। ग्रस्तं कामपिशाचेन, जगद्दुष्टेन दूषितम् । निरयादिव्यथां चित्रां, भूयः प्राप्नोति मोहतः । ११० ।। कामेन रावणोनष्टो - बुद्धिमानपि सच्चरम् । कामिना सङ्गतिर्नैव, हेयः कामस्ततो बुधैः ॥ १११ ॥ निशम्य भूपतेर्वाक्यं देव्या चक्रे प्रलोभनम् । विविधैर्द्धावभावैश्व, कामोद्दीपनकारकम् ॥ ११२ ॥ तथाऽपि नृपतिः स्वीयां, प्रतिज्ञां नामुचद्द्ढाम् । प्रसन्नीभूय सा देवी, प्रोचे तं शुद्धमानसम् ॥ ११३ || राजस्त्वदीयधैर्येण, प्रसन्नाऽस्मि तवोपरि । इत्युक्त्वा श्रीफलं तस्मै प्रादादेवी सुतप्रदम् ॥ ११४ ॥ पुनः सा भूपतिं प्रोचे, फलमेतत्स्वयोषिते । देयं तद्भक्षयेनैषा, त्रयुग्मं जनिष्यति ॥ ११५ ॥ सचिवेनान्वितोभूपः फलं लात्वा निजं गृहम् । श्रासाद्य फलवृत्तान्तं राज्ञीं प्रावेदयत्सुधीः ॥ ११६ ॥ ततस्तत्फलमास्वाद्य, राज्ञी गर्म दधार सा । तद्वाच नृपतिः श्रुत्वा भृशं तुष्टोऽभवत्तदा ॥ ११७ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
**++*69+++